SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ક૭૨ स्पृश्यास्पृश्यत्व मीमांसा यने ज्ञानं भक्तिश्च । यावदिमे वातायने अपावृत्य, वायुर्वै प्रत्यक्ष ब्रह्मास्तीति स्मृत्वा, तेनाचारस्य सततं शुद्धिर्न विधीयते तावदस्माकमाचारो निष्प्राणः न च तत्र परमात्मनो वासः संभवतीति प्राणप्रतिष्ठामन्त्रेणापि किं कृतं स्यादित्यपि सुधीभिर्विभावनीयम् । तस्मात् ऊर्षबाहुविरौत्येष महात्मापुण्यपत्तनात् । सर्वधर्मान्परित्यज्य श्रीकृष्णं शरणं व्रज ॥ तमेव शरणं गत्वा सर्वभावेन भारत ।' तत्प्रसादात्परां शांतिमचिरेणाधिगच्छति ।। श्रूयतां धर्मसर्वस्वं श्रुत्वाचैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ॥ इति ॥ काशी [वि. सं. १९८९ मार्गशीर्ष कृष्ण ६] [प्रस्थान, पौष १८८८]
SR No.011636
Book TitleAapno Dharm
Original Sutra AuthorN/A
AuthorAnandshankar Bapubhai Dhruv, Ramnarayan Vishwanath Pathak
PublisherLilavati Lalbhai
Publication Year1942
Total Pages909
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy