SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ उ२६ અધ્યાય ૮- સૂત્ર ૫-૧૪ મધ્યમ માર્ગથી તે આઠના વળા બીજા પ્રકારે વર્ણવવામાં આવ્યા છે, જે ઉત્તરપ્રકૃતિના ભેદના નામે પ્રસિદ્ધ છે. એવા ભેદો ૯૭ છે, તે મૂલપ્રકૃતિવાર આગળ અનુક્રમે દર્શાવવામાં આવે છે. [૫] ઉત્તરપ્રકૃતિના ભેદોની સંખ્યા અને નામનિશઃ . पञ्चनवद्यष्टाविंशतिचतुस्चित्वारिंशद्विपञ्चभेदा यथाक्रमम् ।६। मत्यादीनाम् ।। चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचला. प्रचलाप्रचलास्त्यानगृद्धिवेदनोयानि च । ८ । सदसवेधे ।९। दर्शनचारित्रमोहनीयकषायनोकषायवेदतीयाख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्वतदुभयानि कषायनोकषायावनन्तानुबन्ध्य प्रत्याख्यानप्रत्याख्यानाघरणसज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभा हास्यरत्यरतिशोकमयजुगुप्तास्त्रीपुनपुंसकवेदाः । १०। ___ नारकतैर्यग्योनमानुषदेवानि । ११ । गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूयं गुरुलधूपघातपराघातातपोयोतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तस्थिरादेययशांसि सेतराणि तीर्थ कृत्वं च ।१२। उञ्चर्नीचैश्च । १३। दानादीनाम् ।१४।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy