SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १७० पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवृत्तीनि 1.82 11 तेत्येककाययोगायोगानाम् ॥ ४२ ॥ एकाश्रये सवितर्के प्रैर्वे ॥ ४३ ॥ अविचारं द्वितीयम् ॥ ४४ ॥ वितर्कः श्रुतम् ॥ ४५ ॥ विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६ ॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीण मोहजिनाः क्रमशोऽसङ्ख्येयगुण निर्जराः ॥ ४७ ॥ पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४८ ॥ संयमश्रुतप्रतिसेवनातीर्थ लिगलेश्योपपतस्थानविकल्पतः साध्याः ४९ ।। १ 'निवर्तीनि' - हा० सि० । स० रा० श्लो० । स० की प्रत्यन्तरका पाठ निवृत्तीनि भी है । २ 'तत्' स० रा० श्लो० में नही । 1 पूर्वे - रा० श्लो० ' ३ - तर्कविचारे पूर्वे - स० । - तर्कवीचारे ४ संपादक की श्रान्ति से यह सूत्र सि० में अलग नही छपा है । रा० और श्लो० में 'अवीचार' पाठ है । ५ लक्ष्योपपादस्था० स० रा० श्लो० ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy