SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १६७ वेदनीये शेषाः ॥ १६ ॥ एकादयो भाज्या युगपदेकोनविंशेतेः ॥ १७ ॥ सामायिकच्छेदोपस्थाप्यैपरिहारविशुद्धि सूक्ष्म संपैंराययथा ख्यातानि चारित्रम् ॥ १८ ॥ अनशनावमौदैर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यास नकायक्लेशा बाह्यं तपः ॥ १९ ॥ प्रायश्चित्तविनयवैयावृत्त्यस्त्वाध्यायन्युत्सर्गध्यानान्युत्तरम् ॥२०॥ नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ आलोचनप्रतिक्रमणतदुभयविवेकन्युत्सर्गत पश्छेदपरिहारोप स्थापनानि ॥ २२ ॥ १-देकानविंशतेः हा० । - युगपदेकस्मिन्नैकाखविंशतेः स० । युगपदेकस्मिन्नकोनविंशतेः - रा० श्लो० । लेकिन दोनों वार्त्तिको में स० जैसा ही पाठ है । २ - पस्थापनापरि० स० रा० भ्लो०- 1 ३ सूक्ष्मसाम्पराययथाख्यातमिति चा० स० रा० श्लो० । राजवार्तिककार को अथाख्यात पाठ इष्ट मालूम होता है क्योकि उन्होंने यथाख्यात को विकल्प में रक्खा है । सिद्धसेन को भी अथाख्यात पाठ इष्ट है देखो पृ० २३५ ५० १८ । ४ केचित् विच्छिन्नपदमेव सूत्रमधीयते – सिद्धसेन वृत्ति । ५ - वमोदर्य - स० रा० लो० ६ - द्विभेदा स० श्लो० । ● - स्थापनाः स० रा० श्लो० ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy