SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १५० दुःखमेव वा ॥ ५ ॥ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ६॥ जगत्कायस्वभावौ चै संवेगवैराग्यार्थम् ॥ ७ ॥ प्रमत्तयोगात् प्राणव्यपरोपणं हिसा ॥८॥ असदभिधानमनृतम् ॥ ९ ॥ अदत्तादान स्तेयम् ॥ १० ॥ मैथुनमब्रह्म ॥ ११॥ मूर्छा परिग्रहः ॥ १२ ॥ निःशल्यो व्रती ॥ १३ ॥ अगार्यनगारश्च ॥ १४ ॥ अणुव्रतोऽगारी ॥ १५ ॥ दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभो १ सिद्धसेन कहते हैं कि इसी सूत्र के 'च्याधिप्रतीकारत्वात् कण्ड्परिगतत्वाञ्चाब्रह्म' तथा 'परिग्रहेष्वप्रासप्राप्सनष्टेषु काडूझाशोको प्रासेपु च रक्षणमुपभोगे वाऽवितृप्तिः' इन भाष्यवाक्यों को कोई दो सूत्ररूप मानते हैं। २ -माध्यस्थानि च स० -स. रा० लो० । ३ -चौ वा सं० -स० रा. लो । १ -यिकपोषधो० -स. रा. लो. ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy