SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १५१ असङ्ख्येयाः प्रदेशा धेर्माधर्मयोः ॥ ७ ॥ जीवस्य ॥ ८ ॥ आकाशस्यानन्ताः ॥ ९ ॥ सख्येयासड्ड्येयाश्च पुद्गलानाम् ॥ १० ॥ नागोः ॥ ११ ॥ लोकाकाशेऽवगाहः ॥ १२ ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ असख्येयभागादिषु जीवानाम् ॥ १५ ॥ प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ १६ ॥ गतिस्थित्युपहो धर्माधर्मयोरुपकारः ॥ १७ ॥ आकाशस्याक्गाहः ॥ १८ ॥ शरीरवाद्मनःप्राणापानाः पुद्गलानाम् ॥ १९॥ सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ १-धमाधमैकजीवानाम् -स० रा० लो । २ स०रा० श्लो० में यह पृथक् सूत्र नही | पृथक् सूत्र क्यो किया गया है इसका रहस्य सिद्धसेन दिखाते हैं । ३ -विस० -स. रा. लो० । ४ -पग्रहो -सि० स० रा० श्लो० । अकलङ्कने द्विवचन का समर्थन किया है । देखो गुजराती विवेचन पृ० २१० टि०१ ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy