SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १४९ परतः परतः पूर्वापूर्वानन्तरा ॥ ४२ ॥ नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दशवर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ भवनेषु च ॥ ४५ ॥ व्यन्तराणां च ॥ ४६ ॥ परा पल्योपमम् ॥ ४७ ॥ उयोतिष्काणामधिकम् ॥ ४८ ॥ ग्रहाणामेकम् ॥ ४९ ॥ नक्षत्राणामर्धम् ॥ ५० ॥ तारकाणां चतुर्भागः ॥ ५१ ॥ जघन्या त्वष्टभागः ॥ ५२ ॥ चतुर्भागः शेषाणाम् ॥ ५३ ॥ १ परा पल्योपममधिकम् - स० रा० श्लो० । २ ज्योतिष्काणां च स० रा० श्लो० । ३ यह और ५०, ५१ वे सूत्र स० रा० श्लो० मे नहीं । ४ तदष्ठभागोऽपरा - स० रा० श्लो० । ज्योतिष्को की स्थिति विषयक जो सूत्र दिगम्बरीय पाठ मे नहीं हैं उन सूत्रो के विषय की पूर्ति राजवार्तिककार ने इसी सूत्र के वार्तिको मे की है । ५ स० रा० लो० में नहीं । स० और रा० मे एक और अन्तिम सूत्र - लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ४२ है । वह लो० में नहीं ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy