SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १४३ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदीरितदुःखाः ॥ ४॥ संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥ तेप्वेकत्रिसप्तदशसप्तदशद्वाविशतित्रयस्त्रिशत्सागरोपमा सत्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ द्विदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥ तन्मध्ये मेहनाभित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ तंत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतैरावतवर्षाः क्षेत्राणि तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥ १ तेषु नारका निस्या-सि० । नारका नित्या -स० रा० को। २ -लवणोदादयः --स० रा० श्लो० । ३ 'तत्र' स० रा० श्लो० में नहीं। ४ वंशधरपर्वताः' -सि० । ' ५ इस सूत्र के बाद "तत्र पश्च" इत्यादि भाष्यवाक्य को कोई सूत्र समझते हैं ऐसा सिद्धसेन का कहना है । स० में इस मतलब का सूत्र २४ वां है । हरिभद्र और सिद्धसेन कहते हैं
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy