SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १३५ नामस्थापनाद्रव्यभावतस्तन्यासः ॥ ५॥ प्रमाणनयैरधिगमः ॥ ६॥ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ सत्संख्याक्षेत्रस्पर्शनकालान्तरमावाल्पबहुत्वैश्च ॥ ८ ॥ मतिश्रुतावधिमन:पर्यायकेवलानि ज्ञानम् ॥ ९ ॥ तत् प्रमाणे ॥ १० ॥ आधे परोक्षम् ॥ ११ ॥ प्रत्यक्षमन्यत् ॥ १२ ॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोव इत्यनर्थान्तरम् ॥१३॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ अवहेहावायधारणाः ॥ १५ ॥ बहुबहुविधक्षिप्राश्रितासंदिग्धध्रुवाणां सेतराणाम् ॥१६॥ अर्थस्य ॥ १७॥ व्यवनस्यावग्रहः ॥ १८॥ न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ १ मनःपर्यय -स०, रा०, श्लो० । २ तत्र आये -हा० । ३ -हापाय -मा०, हा० सि. । ४ -निःसृतानुक्तधु० स०, रा०।-निस्तानुक्तधु०-छो०। -क्षिप्रनिःसतानुकधु० -स-पा० । -प्रानिश्रितानुक्तधु० -मा०, सि-१० । -श्रितनिधित. -सि-धृ०-पा० ।
SR No.011620
Book TitleTattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherJain Sahitya Prakashan Mandir
Publication Year1940
Total Pages588
LanguageGujarati
ClassificationBook_Gujarati, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy