SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ योगशास्त्र. Ja सत्ये तस्मिन्नरतिरतिदं गृह्यते वस्तु दूरा . दप्यासन्नेप्यसति तु मनस्याप्यते नैव किंचित् ॥ पुंसामित्यप्यवगतवतामुन्मनीनावदेता विबा बाढं न नवति कथं सद्गुरूपासनायां ॥५३॥ अर्थः- ते मन होते बते अरति अने रतिने देनारी वस्तु द. रथी ग्रहण कराय बे, अने तेम नजदीक नहीं होते बते, तेमां किंचित पण प्राप्त करातुं नथी, एवी रीते जाणता एवा पुरुषोनी पण श्वा उन्मनी नावना हेतुरुप एवी सशुरुनी उपासनामां अत्यंत रीतें केम प्रवर्त्तती नथी ? तथा, तांस्तानापरमेश्वरादपिपरान् नावैः प्रसादं नयं स्तैस्तैस्तत्तापायमूढनगवन्नात्मन् किमायास्यसि ॥ हंतात्मानमपि प्रसादय मनाग्येनासतांसंपदः॥ साम्राज्यं परमेपि तेजसि तव प्राज्यं समुज्जंनते॥५४॥ अर्थः- हे उपायमूढ एवा आत्मा, परमेश्वरथी अन्य एवाने ते ते जावोयें करीने प्रसादप्रत्ये लावतो थको फोकट तुं शामाटे प्रयासमां पडे बे? पण फक्त तारा आत्मानेज तुं परमानंदमां लाव्य के जेथी उत्कृष्ट तेज होते ते तने परम साम्राज्यनी संपदा मले. या शास्त्रात्सुगुरोर्मुखादनुनवाचालायि किंचित्क्वचित् योगस्योपनिषद् विवेकिपरिषच्चेतश्चमत्कारिणी॥ श्रीचौलुक्यकुमारपालनृपते रत्यर्थमन्यर्थना दाचार्येण निवेषिता पथि गिरां श्रीदेमचंण सा ॥५॥ अर्थः- विवेकिउनी सजाना चित्तने चमत्कार करनारी, एवी योगनी उपनिषद्, जे कंई शास्त्रोथी, सुगुरुना मुखथी, अने अनुजवथी जाणी हती,ते श्री चौलुक्य वंशना कुमारपाल नामना राजानी अत्यंत प्रार्थनाथी आचार्य महाराज श्री हेमचंजीयें वाणीना मार्गमां मेली, अर्थात् श्रा शास्त्र रचीने तेमां प्रकाशित करी. ..
SR No.011619
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1899
Total Pages493
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy