SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ एकादशप्रकाश. ४५५ अनवचित्याम्नायः, समागतोऽस्येति कीर्त्यतेऽस्मानिः॥ सुष्करमप्याधुनिकैः, शुक्लध्यानं यथाशास्त्रं ॥४॥ अर्थः-जोके श्राज कालनांप्रापिउँने शुक्लध्यान थर्बु मुश्कील बे,तो पणप्रस्तावनानेदने अटकाववासारं शास्त्रप्रमाणे अमोए पणअत्रेतेनुवर्णनकरेल हवे शुक्लध्यानना नेदो कहे . ज्ञेयं नानात्वश्रुत, विचारमैक्यं च श्रुताविचारं च ॥ सूक्ष्म क्रियमुत्सन्न, क्रियमितिनेदैश्चतुर्धा तत् ॥ ५॥ अर्थः- नाना प्रकारना सिद्धांतोना विचारवं, पहेलु; अने श्रुता विचार नामें बीजं ऐक्य, त्रीजुं सूक्ष्म क्रिय, अने चो) उत्सन्न क्रिय, एम चारप्रकारनुं शुक्लध्यान जाणवू. तेर्डमांथी हवे पेहेला नेदरों वर्णन करे. एकत्रपर्यायाणां, विविधनयानुसरणं श्रुतश्व्ये॥ अर्थव्यंजनयोगां, तरेषु संक्रमणयुक्तमायं तत् ॥६॥ अर्थः- श्रुत अव्यमा पर्यायोगें एकत्ररीते विविध प्रकारना नयोनुं अनुसरण, अने ते पण अर्थ, व्यंजन अने योगांतरोमां संक्रमणे करीने युक्त, ते पेहेबुं शुक्लध्यान जाणवू. हवे बीजा नेद खरूप कहे . एवं श्रुतानुसारा, देकत्ववितर्कमेकपर्याये ॥ अर्थव्यंजनयोगां, तरेषु संक्रमणमन्यत्तु ॥ ७॥ अर्थः- एवी रीते श्रुतने अनुसार एक पर्यायमा एकत्वपणुं, अर्थ, व्यंजने अने योगांतरोमां जे संक्रमण ते बीजुं शुक्लध्यान जाणवं. हवे त्रीजा नेदर्नु खरूप कहे . निर्वाणगमनसमये, केवलिनोदरनिरुध्योगस्य ॥ सूक्ष्म क्रियाप्रतिपाति, तृतीयं कीर्तितं शुक्लं ॥७॥ अर्थः- मोक्षगमन वखतें, रोकेल ने मन, वचन अने बादरथी काथाना योगो जेणे एवा केवली प्रजुने श्वासोवासनी सूक्ष्म क्रियावादुं अने अप्रतिपाति जे ध्यान थाय बे, तेने त्रीशुं शुक्लध्यान जाणवू.
SR No.011619
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1899
Total Pages493
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy