SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ ४०६ योगशास्त्र. अर्थ :- स्वममां पोताने, गीध, कागडा, अने निशाचरोधी नक्षण करातो, तथा गधेडा, उंट, विगेरेथी उपाडातो जो जुए, तो एक वर्ष मृत्यु थाय बे. तथा, रश्मिनिर्मुक्तमादित्यं, रश्मियुक्तविर्भुजं ॥ यदा पश्येद्दिपद्येत, तदैकादशमासतः ॥ १३८ ॥ अर्थ:- सूर्य किरणो विनानो ने मिने किरणोवालो जो जुए, तो अग्यार मासमां मृत्यु धाय. तथा, वृक्षाग्रे कुत्रचित्पश्येत्, गंधर्वनगरं यदि ॥ पश्येत्प्रेतान्पिशाचान् वा, दशमे मासि तन्मृतिः॥ १३९ ॥ अर्थः- कोइ जगोए वृक्षना अग्रजागपर जो गंधर्वोना नगरने, श्र ने प्रेत अथवा पिशाचोने साक्षात् जुवे, तो दशमे मासे मृत्यु धाय. तथा, बर्दिर्मूत्रपुरीषं वा, सुवर्णरजतानि वा ॥ स्वप्ने पश्येद्यदि तदा, मासान्नवैव जीवति ॥ १४० ॥ अर्थः- वली जो स्वप्नमां, श्लेश्म, मूत्र, विष्ठा सुवर्ण अथवा रुपांने जुए, तो एक मासज जीवे. तथा, स्थूलोकस्मात्कृशोकस्मा, दकस्मादतिकोपनः ॥ कस्मादतिनीरुर्वा मासानष्टैव जीवति ॥ १४१ ॥ अर्थः- कारण विना अकस्मात् पुष्ट, डुबलो, अति गुस्सावालो, तथा अति बिक जो घर जाय, तो श्राव माससुधि जीवे. तथा, समग्रमपि विन्यस्तं, पांशी वा कर्दमेऽपि वा ॥ स्याच्चेत्खंडं पदं सप्त, मास्यते म्रियते तदा ॥ १४२ ॥ अर्थ:- धूल अथवा कादवमां श्राखुं पगलुं मुक्या बतां पण जो ते खंडित देखाय, तो सात मासने अंते मृत्यु याय. तथा, तारां श्यामां यदा पश्ये, हृष्येदधरतालु च ॥ न स्वांगुलित्रयं माया, जाजदंतद्वयांतरे ॥ १४३ ॥ गृध्रः काकः कपोतो वा, क्रव्यादोन्योऽपि वा खगः ॥ निलीयेत यदा मूर्धि, षण्मास्यंते स्मृतिस्तदा ॥ १४४ ॥
SR No.011619
Book TitleYogshastra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1899
Total Pages493
LanguageGujarati
ClassificationBook_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy