SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणां प्रकाशनेनार्थानां साक्षात्कारजनकत्वम् । (३३)-सत्त्वपरिगृहीतत्वम् उत्पादव्ययघ्रौव्ययुक्तसत्तयाऽर्थप्रकाशकत्वम् । (३४)-अपरिखेदितत्वम् = स्वपरखेदानुत्पादकत्वम् । (३५)-अव्युच्छेदित्यम् = वर्णनीयपदार्थनिर्णयं यावदविच्छिन्नत्वम् । ' वृद्धसप्रदायविद्भिरप्युक्तम् (१)-सकारवत्तं, (२)-उदत्तत्तं, (३)-उवयारोवेयत्तं (४)-गंभीरभुणित्तं, (५)-अणुणादित्तं, (६)-दक्षिणतं, (७)-उवणीयरागत्तं, (८)-महत्थत्त, (९)अव्वाहयपुव्वावज्जत्तं, (१०)-सिट्टत्त, (११)-असंदिद्धत्तं, (१२)-अवहरियअन्नुत्तरत्तं, (१३)-हिययग्गाहित्तं, (१४)-देसकालअव्वईयत्तं, (१५)-तत्ताणुरूवत्तं, (१६)अण्णपइण्णसरियत्त, (१७)-अन्नुन्नप्पग्गहीयत्तं, (१८)-अहिजायत्तं, (१९)-अइणिद्धमहुरत्तं, (२०)-अवरमम्मवेहित्त, (२१)-अत्थधम्मभासाणवेयत्त, (२२)-उयारत, (२३)-परनिंदाअप्पुक्करिसविप्पजुत्तत्तं, (२४)-उवगयसिलाघत्तं, (२५)-अणवणीयत्तं, (२६)-उप्पाइयच्छिन्नकोउहलत्तं, (२७)-अदुयत्तं, (२८)-अणइविलंवियत्त, (२९)विन्भमविक्खेवरोसावेसाइराहिचं, (३०)-विचित्तत्तं, (३१)-आहियविसेसत्त, (३२)सागारत्तं, (३३)-सत्तपरिग्गहीयत्तं, (३४)-अपरिखेइयत्तं, (३५)-अव्वुच्छेइत्तं । (३२) साकारता-हेतु कारण आदि के द्वारा स्पष्ट रूप से प्रकाशित करके पदार्थों का साक्षात्कार कराने वाले, (३३) सत्त्वपरिगृहीतत्व - उत्पाद व्यय और ध्रौव्यमय सत्ता के रूपमें अर्थ के प्रकाशक (३४) अपरिखेदितत्व - स्व को और पर को खेद न पहुंचाने वाले, (३५) अव्युच्छेदित्व – प्रतिपाद्य विषय का निर्णय हुए' विना न रुकने वाले, अर्थात् विवक्षित वस्तु का पूर्ण निर्णय करने वाले । વિશેષતાનું પતિપાદન કરવા વાળા (૩૨) સાકારતા–હેતુ, કારણ આદિ વડે સ્પષ્ટ રૂપથી પ્રકાશિત કરીને પદાર્થોને સાક્ષાત્કાર કરાવવા વાળા. (૩૩) સર્વોપરિગ્રહીતત્વઉત્પાદ, વ્યય, અને ધૌવ્ય-મય સત્તાના રૂપમાં અર્થના પ્રકાશક (૩૪) અપરખેદિતત્વ પિતાને અને પારકાને ખેદ નહિ પહોંચાડનાર (૩૫) અવ્યુચ્છેદિવ–પ્રતિપાદ્ય વિષયને નિર્ણય થયા વિના નહિ અટકનારા, અર્થાત્ વિવક્ષિત વસ્તુને પૂર્ણ નિર્ણય કરવા વાળા,
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy