________________
आंचारचिन्तामणि-टीका अध्य. १ उ. ७ सु. ८ वायुविराधनापरिहारः ७१७ -कलहाऽभ्याख्यान-पैशुन्य-परपरिवाद-रत्यरति-मायामृपा-मिथ्या-दर्शनशल्याभिधानमष्टादशप्रकारं नान्वेषयेत् न स्वयं कुर्यात्, न चान्यैः कारयेत्, न चान्यं कुर्वाणमनुमोदयेदित्यर्थः ।
योऽयमात्मा स्वकीयप्रज्ञानेन सर्वद्रव्यपर्यायसमाकलनयोग्यतां धारयति, येन च मोक्षमार्गावलम्बनतः शिवपदमपि शक्यते गन्तुम्, तस्यात्मनः पुनरधःपतनकारित्वात् पापं कर्म सर्वथा परित्याज्यमिति विभाव्य षड्जीवनिकायारम्भकरणासर्वथा विनिवर्तितव्यमिति भावः ।। सू०८ ॥
षड्जीवनिकायारम्भस्य सर्वथा परिहार एव मुनित्वं प्रापयतीत्याह--'तं परिणाय.' इत्यादि।
तं परिणाय मेहावी णेवसयं छज्जीवनिकायसत्थं समारंभेज्जा .णेवऽण्णेहिं छज्जीवनिकायसत्थं समारंभावेज्जा, णेवण्णे छज्जीवनिकायसत्थं - (१०) राग (११) द्वेष (१२) कलह (१३) अभ्याख्यान (१४) पैशुन्य (१५) परपरिवाद (१६) रति-अरति (१७) माया-मृषा और (१८) मिथ्यादर्शनरूप अठारह प्रकार का पाप जो स्वयं नहीं करता है, दूसरो से नहीं कराता है और दूसरे करने वाले का अनुमोदन नहीं करता है वही पुरुष वसुमान् है। ' तात्पर्य यह है कि-जो आत्मा अपने प्रज्ञान से समस्त द्रव्यों और पर्यायों को भली भांति जानने की योग्यता धारण करता है और जो मोक्ष-मार्ग का आश्रय लेकर मुक्तिपद भी प्राप्त कर सकता है उसको 'आत्मा का अधःपतन करने वाले पापकृत्य सर्वथा त्याज्य है' ऐसा विचार करके षड्जीवनिकाय के आरंभ से विरत हो जाना चाहिए ॥सू० ८॥ 1 षट्काय के आरंभ का त्याग ही साधुता प्राप्त कराता है, यह बात आगे कहते है:-'तं परिण्णाय.' इत्यादि । (८) भाया, (6) , (१०) २१, (११) द्वेष, (१२) ४१3, (१३) २मस्याभ्यान, (१४) शुन्य, (१५) ५२परिवाह, (१६) २ति-मति, (१७) भाया-भूषा मन (१८) મિથ્યાદર્શનરૂપ અઢાર પ્રકારનાં જે પાપ તેને પોતે કરતા નથી, બીજા પાસે કરાવતા નથી, અને બીજા કરવાવાળાને અનુમોદન આપતા નથી. તેજ પુરૂષ વસુમાન્ છે.
તાત્પર્ય એ છે કે –જે આત્મા પોતાના પ્રજ્ઞાનથી સમસ્ત દ્રવ્યો અને પર્યાને રૂડી રીતે જાણવાની યોગ્યતા ધારણ કરે છે, અને જે મેક્ષમાગને આશ્રય લઈને મુક્તિપદ પણ પ્રાપ્ત કરી શકે છે, તેને, “આત્માનું અધઃપતન કરનારાં પાપકૃત્ય સર્વથા ત્યાજ્ય છે? એ વિચાર કરીને ષજીવનિકાયના આરંભથી નિવૃત્ત થઈ જવું જોઈએ. સૂ૦ ૮૫
ષડૂકાયના આરંભનો ત્યાગજ સાધુતા પ્રાપ્ત કરાવે છે. એ વાત આગળ કહે છે – 'तं परिण्णाय.' त्यादि.