SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि- टीका अध्य. १ उ. ७ सु. ३ वायुविराधनाप्रयोजनानि. ६९३ वन्दनमाननपूजनाय, जातिमरणमोचनाय, दुःखप्रतिघातहेतुं स स्वयमेव वायुशस्त्र समारभते, अन्यैर्वा वायुशस्त्रं समारम्भयति, अन्यान् वायुशस्त्रं समारभमाणान् समनुजानाति, तत् तस्याहिताय, तत् तस्याबोधये ॥ सू० ३ ॥ टीका- तत्र = वायुकायसमारम्भे, भगवता = श्रीमहावीरेण, परिज्ञा - ज्ञ - प्रत्याख्यानभेदाद् द्विविधा, खलु = निश्चयेन, म वेदिता = प्रतिबोधिता । कर्मरजः - परिहरणार्थं भव्यजीवन परिज्ञाऽवश्यं शरणीकरणीयेति भगवता प्रतिबोधितमिति भावः । उपभोगद्वार -- लोकः कस्मै प्रयोजनाय वायुकायमुपमर्दयतीत्याह - ' अस्य "चैव जीवितस्य ' इत्यादि । अस्यैव = अल्पकालावस्थायिनः, जीवितस्य = जीवनस्य सुखार्थम् व्यजन- तालवृन्त - भस्त्र - ध्मात - फूटकारा - च्छ्वासादिभिश्व, शीतोष्णवायु टीकार्थ - वायुकाय के समारंभ के विषय में श्री महावीरने ज्ञपरिज्ञा तथा प्रत्याख्यानप्ररिज्ञा बतलाई है । तात्पर्य यह है कि - कर्मरूपी रजको हटाने के लिए भव्य जीव को परिज्ञा अवश्य स्वीकार करना चाहिए, ऐसा उपदेश भगवान् ने दिया है । उपभोगद्वार लोग किस प्रयोजन से वायुकाय की विराधना करते हैं ? यह बतलाते हैं- इस अल्पकालीन जीवन के सुख के लिए पंखा, ताडपंखा हिलाना, धौंकनी का धौंकना, फूंक मारना, श्वास लेना आदि क्रियाओं द्वारा, तथा शीत और उष्ण वायुका सेवन द्वारा वायुकाय की हिंसा करते हैं । ટીકા—વાયુકાયના સમાર’ભના વિષયમાં શ્રીમહાવીરે સપરિજ્ઞા તથા પ્રત્યાખ્યાનપરિજ્ઞા બતાવી છે. તાત્પર્ય એ છે કે:-કમરૂપી રજને દૂર કરવા માટે ભવ્ય જીવેાએ પરિજ્ઞાન અવશ્ય સ્વીકાર કરી લેવા જોઇએ. આ પ્રમાણે ભગવાને ઉપદેશ આપ્યા છે. उपभोगद्वार— લાક કયા પ્રત્યેાજનથી વાયુકાયની વિરાધના કરે છે? એ બતાવે છે. આ અલ્પકાળના જીવનના સુખ માટે પંખા, તાડપ ંખા હલાવવા, ધમણુ ધમવી–ફૂંક મારવી, શ્વાસ લેવા, આદિ ક્રિયાએદ્વારા તથા શીત અને ઉષ્ણ (ઠંડા અને ગરમ) વાયુના સેવનદ્વારા
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy