SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ ६७४ आचाराङ्गमत्रे रंभा परिणाया भवति, से हु मुणी परिणाय कम्मे-ति वेमि ।। सू० ८ ॥ छठ्ठो उद्देसो समत्तो ॥६॥ छाया-अत्र शस्त्रं समारभमाणस्यइत्येते आरम्भा अपरिज्ञाता भवन्ति । अत्र शस्त्रसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तं परिज्ञाय मेधावी नैव स्वयं त्रसकायशस्त्रं समारभेत, नैवान्यैस्त्रसकायशस्त्रं समारम्भयेत् , त्रसकायशवं समारममाणान् अन्यान् न समनुजानीयात् । यस्यैते त्रसकायशस्त्रसमारम्भाः परिज्ञाता भवन्ति, स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ।। सू० ८ ॥ ॥ षष्ठोदेशः समाप्तः ॥ ६॥ टीका-अत्र अस्मिन् सकाये, शस्त्रं-पूर्वोक्तप्रकार, समारंभमाणस्य= व्यापारयतः, इत्येते-पूर्वोक्ताः त्रिकरणत्रियोगैः आरम्भाः वनस्पतिकायोपमर्दनरूपाः सावधव्यापाराः, अपरिज्ञाता: कर्मवन्धकारणत्वेनानवगता भवन्ति । अत्र अस्मिन्नेवत्रसकाये, शस्त्र प्रागुक्तप्रकारम् , असमारभमाणस्य अप्रयुञ्जानस्य, इत्येते-पूर्वोक्ताः, आरम्भाः सावधव्यापाराः परिज्ञाता भवन्ति-ज्ञपरिज्ञया वन्धकारणत्वेन विज्ञाता भवन्ति, प्रत्याख्यानपरिज्ञया परिवर्जिता भवन्तीत्यर्थः । मोदन न करे । जो त्रसकाय के समारभो का ज्ञाता है वही मुनि है, परिज्ञातकर्मा है ।।सू० ८॥ टीकार्थ-त्रसकाय के विषय में पूर्वोक्त शस्त्रों का व्यापार करने वाले को 'तीन करण और तीन योग से होने वाले सावध व्यापार कर्मबंध के कारण है' ऐसा ज्ञात नहीं होता। और त्रसकाय में पूर्वोक्त शस्त्रों का व्यापार न करने वाला पूर्वोक्त सावध व्यापारों को ज्ञपरिज्ञा से कर्मबध का कारण समझता है और प्रत्याख्यानपरिज्ञा से उनका त्याग कर देता है। કરવાવાળાને અનુમોદન આપે નહિ, જે ત્રસકાયના સમારંભને જાણે છે. તે જ મુનિ छे. परिज्ञात छ. ॥ सू० ८॥ ટીકાથ–ત્રસકાયના વિષયમાં પૂર્વોકત (આગળ કહેલાં) અને વ્યાપાર કરવાવાળા “ત્રણ કરણ અને ત્રણ રોગથી થવાવાળે સાવદ્ય વ્યાપાર કર્મબંધનું કારણ છે. એ પ્રમાણે જાણતા નથી. અને ત્રસકાયમાં પૂકત (આગળ કહેલાં) શોના વ્યાપાર નહિ કરવાવાળા પૂર્વોકત (આગળ કહેલા ) સાવદ્ય વ્યાપારને રૂપરિજ્ઞાથી કર્મબંધનું કારણ સમજે છે, અને પ્રત્યાખ્યાનપરિજ્ઞાથી તેને ત્યાગ કરી દે છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy