SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. ५ सु. ९ उपसंहार ६४३ ' तत् परिज्ञाये ' त्यादि । तद् = वनस्पतिकायारम्भणं, परिज्ञाय = कर्मवन्धनस्य कारणं भवतीत्यवगत्य, मेधावी हेयोपादेयविवेकनिपुणः, नैव स्वयं वनस्पतिशस्त्रं समारमेत= व्यापारयेत्, अन्यैर्वा नैव वनस्पतिशस्त्रं समारम्भयेत्, वनस्पतिशस्त्रं समारभमाणान् न समनुजानीयात्=नानुमोदयेत् । शेषं सुगमम् । यस्यैते वनस्पतिकर्मसमारम्भाः = वनस्पति निमित्तीकृत्य कर्मकारणीभूताः सावद्यव्यापाराः परिज्ञाताः = ज्ञपरिज्ञया बन्धकारणत्वेन विदिताः, प्रत्याख्यान परिज्ञया च परिहृता भवन्ति, स एव परिज्ञातकर्मा=त्रिकरणत्रियोगैः परिवर्जितसकलसावद्यव्यापारः, मुनिर्भवति । ' इति ब्रवीमि ' = इति = एतत्सर्वम्, ब्रवीमि भगवतः समीपे यथा श्रुतं तथा कथयामीत्यर्थः ॥ ०९ ॥ ॥ इत्याचाराङ्गसूत्रस्याचारचिन्तामणिटीकायां प्रथमाध्ययने पञ्चमोद्देशकः संपूर्णः ॥ वनस्पतिकाय के आरंभ को कर्मबंध का कारण जानकर हेय - उपादेय का विवेक रखनेवाला बुद्धिमान् पुरुष स्वयं वनस्पतिकाय का आरंभ न करे, दूसरों से आरंभ न करावे और आरंभ करने वालों का अनुमोदन न करे । शेष सब सुगम है । वनस्पतिकाय के आरंभ के निमित्त से होने वाले सावद्य व्यापारों को जिसने ज्ञपरिज्ञा से कर्मबंध का कारण जान लिया है और प्रत्याख्यानपरिज्ञा से त्याग दिया है, वह तीन करण तीन योग से समस्त सावधों का त्यागी ही मुनि होता है । सुधर्मा स्वामी जम्बू स्वामी से कहते है - हे जम्बू ! जैसा भगवान् के समीप मैने सुना है, वैसा ही यह सब मै कहता हूँ || सू० ९ ॥ ॥ श्री आचाराङ्गसूत्रकी 'आचारचिन्तामणि ' टीका के हिन्दी अनुवाद में प्रथम अध्ययनका पाचवा उद्देश समाप्त ॥ १-५ ॥ વનસ્પતિકાયના આરંભને કર્મબંધનુ કારણ જાણીને હૈય-ઉપાદેયને વિવેક રાખવાવાળા બુદ્ધિમાન્ પુરૂષ પાતે વનસ્પતિકાયને આરભ કરતા નથી. ખીજા પાસે આરંભ કરાવતા નથી, અને આરંભ કરવાવાળાને અનુમેદન આપતા નથી. શેષ-ખાકી સર્વ સુગમ છે. વનસ્પતિકાયના આરંભના નિમિત્તથી થવાવાળા સાવદ્ય વ્યાપારાને જેણે સરિજ્ઞાથી કબંધનું કારણ જાણી લીધુ છે અને પ્રત્યાખ્યાનપરિજ્ઞાથી ત્યજી આપ્યા છે તે ત્રણ કરણ ત્રણ ચેગથી સમસ્ત સાવદ્યોના ત્યાગીજ મુનિ હોય છે. સુધર્માસ્વામી જમ્મૂસ્વામીને કહે છેહે જમ્મૂ ! જેવું ભગવાનની સમીપ મે' સાંભળ્યુ છે; તેવુંજ આ સર્વ હું કહું છું "સૂ॰ હા श्री आयारांगसूत्रनी 'आचारचिन्तामणि' टीना गुनराती અનુવાદમાં પ્રથમ અધ્યયનના પાંચમા ઉદ્દેશક સમાપ્ત, ૧-૫||
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy