SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६२४ आचारागसूत्रे एके पुनरन्ये तु 'वयमनगाराः स्मः' इति साभिमानं प्रवदमानाः वयमेव वनस्पतिजीवरक्षणपराः महाव्रतधारिणः' इति प्रलपन्तो द्रव्यलिजिनः सन्ति, तान् पृथक् पश्य । इमे खल्वनगाराभिमानिनो द्रव्यलिङ्गिनो मनागप्यनगारगुणेषु न प्रवर्तन्ते, नापि गृहस्थकृत्यं किञ्चित् परित्यजन्तीति दशयति-'यदिमम्. ' इत्यादि। यद् यस्माद् विरूपरूपैः विभिन्नस्वरूपैः शस्त्रैः वनस्पतिकायशस्त्रैः, शस्त्रं हि वनस्पतिकायस्य द्रव्यभावभेदाद् द्विविधम् । तत्र द्रव्यशस्त्रं स्वकीय- , परकायोभयकायभेदात् त्रिविधम् । तत्र स्वकायशस्त्रं दण्डलकुटादयः । परकायशस्त्र कतरी-पाषाण-हस्त-पाद-मुख-वनयादयः । उभयकायशस्त्रं-वासी-दात्र ___ इनसे विपरीत कोई-कोई 'हम अनगार हैं। ऐसा अभिमानपूर्वक कहते हैं'हम ही वनस्पति जीवों की रक्षा करने में तत्पर और महाव्रतधारी हैं, ' इस प्रकार प्रलाप करते हुए द्रव्यलिंगी साधुओं को अलग समझो । अनगार होने का अभिमान करने वाले ये द्रव्यलिंगी अनगार के गुणो में तनिक भी प्रवृत्ति नहीं करते । ये गृहस्थ के किसी भी कामका त्याग नहीं करते है, यह वात आगे बतलाते हैं-'यदिमम्.' इत्यादि । नाना प्रकार के वनस्पतिकाय के शस्त्रोद्वारा वनस्पतिकाय का आरंभ करके वनस्पतिकायकी हिंसा करते है । वनस्पतिशस्त्र दो प्रकारका है-द्रव्यशस्त्र और भावशस्त्र । द्रव्यशस्त्र के तीन भेद है-(१) स्वकायशस्त्र (२) परकायशस्त्र (३) उभयकायशस्त्र । डंडा लकडी वगैरह स्वकायशस्त्र है । कैंची, पत्थर, हाथ, पैर, मुख और आग आदि તેનાથી વિપરીત-વિરૂદ્ધ કઈ-કઈ “અમે અણગાર છીએ આ પ્રમાણે અભિમાન પૂર્વક કહે છે-“અમેજ વનસ્પતિ ની રક્ષા કરવામાં તત્પર અને મહાવ્રતધારી છીએ આ પ્રમાણે પ્રલાપ-(બકવાટ) કરનારા દ્રવ્યલિંગી સાધુઓને જુદા સમજે. અણગાર હોવાનું અભિમાન કરનારા એ દ્રવ્યલિંગી સાચા અણુગારના ગુણે માટે જરા પણ પ્રવૃત્તિ કરતા નથી તે ગૃહસ્થનાં કઈ પણ કામને ત્યાગ કરતા नथी. ये मतावे छे. 'यदिमम् .' त्यादि. નાના પ્રકારના વનસ્પતિકાયનાં શસ્ત્રો વડે વનસ્પતિકાયને આરંભ કરીને વનસ્પતિકાયની હિંસા કરે છે. વનસ્પતિશાસ્ત્ર બે પ્રકારનાં છે-દ્રવ્યશસ્ત્ર અને ભાવશસ્ત્ર द्रव्यशखना ३ ले छे-(१) स्व यशस, (२) ५२४यशस्त्र, मन (3) SHIयश. 1, aisa qोरे २१४ायशस्न छ, यी-(तर, सijसे) पत्थर, डाथ, ५२,
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy