SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ आचार चिन्तामणि- टीका अध्य. १उ. ३. १५-१६ अप्कयोपभोगवादिमतखण्डनम् ५३५ तदेवमपां जीवत्वं प्रतिबोध्य अस्य उद्देशस्य सकलार्थमुपसंहरन्नाह - ' एत्थ सत्थं. ' इत्यादि । मूलम् -- एत्थ सस्यं समारभमाणस्य इच्चेते आरंभा अपरिणाया भवंति । एत्थ सत्थं असमारंभमाणस्स इच्चेते आरंभा परिण्णाया भवंति । तं परिण्णाय मेहावी पणेव सयं उदयसस्थं समारंभेज्जा, वन्नेहिं उदयसत्थं समारंभावेज्जा, उदयसत्थं समारंभतेऽवि अण्णे न समणुजाणेज्जा । जस्सेते उदयसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ सू० १६ ॥ तइओ उद्देशो समत्तो ॥ ३ ॥ छाया अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति । अत्र शस्त्रमसमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति । तत् परिज्ञाय मेधावी नैव स्वयमुदकखं समारभेत, नैवान्यैरुदकशस्त्रं समारम्भयेत्, उदकशस्त्र इस प्रकार जल को जीव बतलाकर इस उद्देशक के समस्त कथन का उपसंहार करते है- 'एत्थ सत्थं.' इत्यादि । मूलार्थ - - अपूकाय में शस्त्र का आरंभ करने वाले को ये आरंभ ज्ञात नहीं होते । अपूकाय में शस्त्र का आरंभ न करने वालो को ये आरंभ ज्ञात होते है । उन्हें जानकर बुद्धिमान् पुरुष स्वयं जल का आरंभ न करे, दूसरों से आरंभ न करावे और आरंभ करने वाले दूसरे को भला न जाने । जो जलकाय के इस आरंभ को जानता है वही परिज्ञातकर्मा मुनि है । भगवान् से मैंने जो सुना वह कहता हूँ || सू० १६ ॥ આ પમાણે જલને જીવ બતાવીને આ ઉદ્દેશકનાં સમસ્ત કથનના ઉપસંહાર ३२ छे–' एत्थ. ' इत्याहि. , મૂલા—અકાયમાં શસ્ત્રના આરંભ કરવાવાળાને આરંભ જાણવામાં આવતા નથી. અષ્ટાયમાં શસ્ત્રના આરંભ નહિ કરવાવાળાને એ આરંભ જાણવામાં આવે છે. તેને જાણી કરીને બુદ્ધિમાન પુરૂષ સ્વયં જલન આરંભ કરે નહિ. ખીજા પાસે આરંભ કરાવે નહિ. અને આરંભ કરવાવાળા ખીજાને ભલે જાણે નહિ. જે જલકાયને આ પ્રમાણે આરંભ જાણે છે. તે પરિજ્ઞાતકર્મા મુનિ છે, ભગવાન પાસેથી જે સાંભળ્યુ તે કહું છું. (સૂ. ૧૬)
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy