SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य० १ उ. ३ सु. ११ जलप्रकरणम् ५२९ इति भाषायां, तस्य पानकं = धावनजलम् । (१३) द्राक्षापानकम् = द्राक्षाधावनजलम् । (१४) दाडिमपानकम् = दाडिमधावन जलम् । (१५) खर्जूरपानकम् = खर्जूरधावन - जलम् । (१६) नालिकेलपानकम् = नालिकेलधावनजलम् । (१७) करीरपानकम् = करीरधावनजलम् । (१८) कोलपानकम् = बदरधावनजलम् । (१९) आमलकपानकम्आमलकधावनजलम् । (२०) चिञ्चपानकम् = चिश्चा-अम्लिका' इमली' इति भाषायां, तस्याः पानकं = धावनजलम् । (२१) शुद्धविकृतम् = अग्न्युत्कालितमुष्णं जलं च । st शेपद्वाराणि पृथिविकायवद विज्ञेयानि । ये तु शाक्यादयः सचित्तापकायोपभोगिनः सन्ति तेषु शाक्यादयः स्वोपभोगार्थम् ' आपो जीवा न सन्ति ' इति प्रतिपादयन्ति, दण्डिनस्तु जलं सचितं मन्यमाना अपि मोहप्रमादवशतः स्वार्थमुत्कालयन्ति, परमुपदिशन्ति, च, यथा त्रिदण्डमुत्कालनीयं जलम् इत्युपदिश्याप्कायसमारम्भं कारयन्तो न केवलमप्कायं विहिंसन्ति, किन्तु तदाश्रितानन्यानपि द्वीन्द्रियान् विराधयन्ति । का धोवन (१५) खजूर का घोवन (१६) नारियल का धोवन (१७) कैर का घोवन (१८) बेर का घोवन (१९) आँवले का घोवन (२०) इमली का घोवन (२१) अग्नि से उकाला हुआ गर्म जल । कि - जल तीन जो शाक्य आदि सचित्त अप्काय का सेवन करते है, उन में से शाक्य आदि अपने उपभोग के लिए 'जल सचित नहीं है ' इस प्रकार की प्ररूपणा करते है । दण्डी लोक जल को सचित्त मान कर के भी मोह और प्रमाद के वश हो कर अपने लिए पानी गरम करवाते है ओर दूसरों को उकालने का उपदेश देते है दण्ड, उकालना चाहिए । अर्थात् तीन उकालेका पानी इस प्रकार उपदेश देकर अप्काय का समारम्भ करते हुए न केवल अपूकाय की हिंसा करते है अपितु जल में रहने वाले द्वीन्द्रिय आदि की भी विराधना करत है । धोवाणु, (१६) नारीभेसनु घीवाणु (१७) ङेरनु घोवा (१८) मोरानु घोव. (१८) यांगजानुं धोषण (२०) सांमतीनु घोव. (२१) अग्निथी उठानेतुं गरम ४. होना चाहिये જે શાકય આદિ સચિત્તઅપ્રકાયનુ સેવન કરે છે. તેમાંથી શાય આદિ પેાતાના ઉપલેાગ માટે ‘જલ સચિત્ત નથી’ એ પ્રકારની પ્રરૂપણા કરે છે. દંડી જાને સચિત્ત માનીને પણ માહ અને પ્રમાદ વશ થઈ. પેાતાના માટે પાણી ગરમ કરાવે છે, અને બીજાને પાણી ગરમ કરવાના ઉપદેશ આપે છે કે-જલ ત્રણ ઈંડ–ઉકાળા આપીને ઉકાળવું જોઈએ. આ પ્રમાણે ઉપદેશ આપીને અપ્રકાયને સમારભ કરતા થકા કેવળ અપકાયનીજ હિંસા કરે છે, એટલુંજ નહી પરન્તુ જલમાં રહેવાવાળા દ્વીન્દ્રિય આદિની પણ વિરાધના કરે છે. प्र. आ.-६७
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy