SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५२६ मूलम् — सत्थं चेत्थ अणुवी पास, पुढो सत्थं पवेइयं ॥ सू० ११ ॥ आचाराङ्गमुत्रे छाया- शस्त्रं चात्र अनुविचिन्त्य पश्य, पृथक् शस्त्रं प्रवेदितम् ॥ ११ ॥ टीका अस्मिन् प्रस्तुतेऽप्काये शस्त्रं- शस्यते = हिंस्यते प्राणी येन तच्छत्रम् अनुविचिन्त्य =' इदमप्कायस्य शस्त्रम्' इति विचार्य, पश्य = हे शिष्य ! ज्ञानदृष्टया विलोक्य । शस्त्रम् = उपमर्दकं प्रस्तुतत्वादष्कायस्य पृथक् = विभिन्नरूपं स्वकायपरकायोभयकायभेदात् त्रिविधमित्यर्थः प्रवेदितं = प्रतिबोधितं भगवतेतिशेषः । तत्र स्वकायशस्त्र नद्याद्युदकानां कूपाद्युदकम् । कूपाद्युदकानां नद्याद्युदकं च । स्वकायशस्त्रपरिणतं जलं साधूनामग्राह्यं व्यवहाराशुद्धेः । उभयका यशस्त्र कूपादिजलस्योष्णजलं मृत्तिकादि मूलार्थ -- अकाय के विषय में, हे शिष्य ! शस्त्र का विचार करो । अप्काय के शस्त्र पृथक्-पृथक् समझाये गये है ॥ सु. ११ ॥ टीकार्य -- जिस के द्वारा हिंसा हो वह शत्र कहलाता है, हे शिष्य 1 अप्काय के विषय में 'यह अप्काय का शस्त्र है' इस प्रकार विचार करो अप्काय के छात्र स्वकाय, परकाय और उभयकाय के भेद से नाना प्रकार के भगवानन् ने बतलाये है 1 कुंएका जल नदी के जल के लिए स्वकायशास्त्र है, इसी प्रकार नदी आदि का जल कुँए के जल के लिए स्वकायशस्त्र है । स्वकायशस्त्र से परिणत नल साधुओं के लिए ग्राह्य नहीं होता, क्यों कि वह व्यवहार में अशुद्ध है । उभयकायशस्त्र है- कुँए आदि के મૂલા—અપ્લાયના વિષયમાં હું શિષ્ય ! શસ્ત્રના વિચાર કરો. અપ્કાયનાં शस्त्र लुहां लुहां सभलव्यां छे. (सू. ११) ટીકા જેના દ્વારા હિંસા થઈ શકે તે શસ્ત્ર કહેવાય છે, હું શિષ્ય ! અપ્કાયના વિષયમાં ‘આ અપ્લાયનુ શસ્ત્ર છે' એ પ્રમાણે વિચાર કરે! અપ્લાયનાં શસ્ત્ર સ્વકાય, પરકાય, અને ઉભયકાયના ભેદથી નાના પ્રકારનાં ભગવાને ખતાનાં છે. કુવાનુ જલ, નદી આદિનાં જલ માટે સ્વકાયશસ્ત્ર છે. એ પ્રમાણે નદી આદિનુ જલ કુવાનાં જલ માટે સ્વકાયશસ્ત્ર છે. સ્વકાયાગ્નથી પરિણત જલ સાધુએ માટે ગ્રાહ્ય રહેતું નથી, કારણ કે તે વ્યવહારમાં અશુદ્ધ છે. ઉભયકાયશસ્ત્ર છે કુવા આદિનાં જલ. માટે ગરમ જલ, અથવા માટી વગેરેથી
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy