SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य. १ उ.२ मू. ४ पृथिवीसमारम्भफलम् ४५१ ॥ टीका ॥ यः खलु भगवतः तीर्थंकरस्य, अनगाराणाम्सदीयश्रमणनिर्ग्रन्थानाम्, अन्तिके समीपे, श्रुत्वा-उपदेशं निशम्य, आदानीयम्, उपादेयं सर्वसावद्ययोगपरित्यागरूपं चारित्रं समुत्थाय अङ्गीकृत्य विहरति, स तत्-पृथिवीकायसमारम्भणम् संवुध्यमानः अहिताबोधिजनकत्वेन विज्ञाता भवतीति । स हि एवं विचारयति-इह मनुष्यलोके एकेषां श्रमणनिर्ग्रन्थोपदेशसंजातसम्यगवबोधवैराग्याणामात्मार्थिनामेव ज्ञातं-विदितं भवति । किं ज्ञातं भवती ?त्याकाङ्क्षायामाह-'एस खलु गंथे'. इत्यादि । एषः पृथिवीशस्त्रसमारम्भः खलु-निश्चयेन प्रन्यायथ्यते बध्यतेऽनेनेति ग्रन्थः अष्टविधकर्मबन्धः । कारणे कार्योपचारात् पृथिवीशस्त्रममारम्भस्य टीकार्थ-जो भगवान् तीर्थकर के या उनके निर्गन्थ श्रमणों के समीप उपदेश सुनकर उपादेय को अर्थात् सर्वसावद्ययोग के त्यागरूप चारित्र को अङ्गीकार करके विचरता है वह पृथ्वीकायके समारभ को अहितकर और अबोधिजनक समझता है । वह इस प्रकार विचार करता है-इस मनुष्य लोक में श्रमण निर्ग्रन्थों के उपदेश से जिन्हें सम्यगूज्ञान और वैराग्य हो गया है उन आत्मार्थी पुरुषो को ही ज्ञात होता है। उन्हें क्या ज्ञात होता है ? ऐसी आकांक्षा होने पर कहते है-' एस खलु गंथे.' इत्यादि । यह पृथ्वीकाय का समारम्भ निश्चय ही ग्रंथ है अर्थात् आठ प्रकार के कर्मोका बंध है। कारण में कार्यका उपचार करके पृथिवीकाय के समारम्भ को यहाँ ग्रन्थ कहा है। ટીકાથ–જે ભગવાન તીર્થકરની અથવા તેના નિર્ગસ્થ શ્રમણોની સમીપ ઉપદેશ સાંભળી ઉપાદેયને અર્થાત્ સર્વસાવદ્યાગના ત્યાગરૂપ ચારિત્રને અંગીકાર કરીને વિચરે છે, તે પૃથ્વીકાયના સમારંભને અહિતકર અને અબોધિજનક સમજે છે. તે આ પ્રમાણે વિચાર કરે છે કે –આ મનુષ્ય લોકમાં શ્રમણ નિર્ચન્થોના ઉપદેશથી જેને સમ્યજ્ઞાન અને વૈરાગ્ય થઈ ગયો છે તે આત્માથી પુરૂષને જ જાણવામાં હોય છે. तेशुलवामा डाय छ ? सवा At थतi ४ छ-'एस खलु गंधे 'त्यादि આ પૃથ્વીકાયને સમારંભ નિશ્ચય ગ્રંથ છે. અર્થાત્ આઠ પ્રકારના કર્મોનો બંધ છે. કારણમાં કાર્યનો ઉપચાર કરીને પૃથ્વીકાયના સમારંભને અહિં ગ્રંથ કહ્યો છે. આશય એ છે કે –
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy