SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि टीका अध्य.१ उ.२ सू.२ पृथिवीकायसमारम्भप्रयोजनम् ४४३ चित्तं सुहाणुबंध, निव्वाणं तं जिणिदेहिं ॥ ४४ ॥ (पञ्चाशक टीका ७. वि.) " जिणभवणाई जे उद्धरंति भत्तीइ सडियपडियाई। ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥" (धर्मसंग्रहटीका २अधि.) छाया-" जिनभवनकारणविधिः-शुध्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं, स्वाशयवृद्धिश्च (शोभनाशयद्धिः ) यतना च ।। ....एतस्य फलं भणितं, इत्याज्ञाकारिणस्तु श्राद्धस्य । चित्रं सुखानुवन्धं, निर्वाणान्तं जिनेन्द्रः (भणितम् ) ।। ४४ ।। जिनभवनानि ये उद्धरन्ति भक्त्या शटितपतितानि । ते उद्धरन्त्यात्मानं भीमाद् भवसमुद्रात्" इति च ॥ तथैव शास्त्रनिषिद्धे पूजाप्रतिष्ठादिसावद्यकार्ये प्रवृत्त्या द्रव्यलिङ्गिनोऽपि स्वात्मानं मुनिमेव मन्यन्ते । ये पथिवीशस्त्र प्रयुञ्जानाः षड्जीवनिकायआराधक श्रावक को भगवान् ने इस का फल इस प्रकार बताया है-"उसको अनेकानेक सुखों का अनुबन्ध होता है और परम्परा से मोक्ष की प्राप्ति होती है"। (पञ्चाशकटीका ७ वि.) जो पुरुष जीर्ण जिनभवनों का भक्तिसे उद्धार कराते है वे भीम भवसागर से अपनी आत्मा को तारते है " । (धर्मसंग्रहटीका २ अधि.) इसी प्रकार शास्त्रनिषिद्ध पूजा प्रतिष्ठा आदि सावध कार्यों में प्रवृत्ति करके द्रव्यलिंगी भी अपनने आप को मुनि मानते है। आशय है कि-जो लोक पृथिवीशस्त्र का प्रयोग करके षड्जीवनिकायरूप समस्त लोक की हिंसा करते है, और भगवानका नाम लेकर स्वयं खोटी प्ररूपणा करते है अतः वे द्रव्य ભગવાને તેનું ફલ આ પ્રમાણે બતાવ્યું છે-તેને અનેકાનેક સુખોને અનુબંધ થાય छ; मने ५२२५२।थी मोक्षनी प्राति थाय छ.” (पंचाशकटीका ७ वि.) “જે પુરૂષ જીર્ણ થયેલું જિનમંદિર, તેને ભક્તિથી ઉદ્ધાર કરાવે છે તે મહાન सपसागरथी पोताना भान रे छ." (धर्मसंग्रहटीका २ अधि ) આજ પ્રમાણે શાસ્ત્રનિષિદ્ધ પૂજા, પ્રતિષ્ઠા આદિ સાવદ્ય કાર્યોમાં પ્રવૃત્તિ કરીને દ્રવ્યલિંગી પણ પિતે પિતાને મુનિ માને છે. આશય એ છે કે-જે લોક પૃથ્વીશ અને પ્રયોગ કરીને ષડૂજીવનિકાયરૂપ સમસ્ત લોકની હિંસા કરે છે અને ભગવાનનું નામ લઈને પોતે ખોટી પ્રકપણ કરે છે માટે તે વ્યલિંગી છે, સાચા
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy