________________
ओचारचिन्तामणि -टीका अध्य. १ उ. २ सु. २ पृथिवीकायस्वरूपम्
४३५
(१८) शस्यकः - पारदः, स्वनामख्यातो रत्नविशेषश्च, (१९) अञ्जनं, (२०) मवालम्, (२१) अभ्रपटलम् (२२) अभ्रवालुका (अभ्रकचूर्णम् ) ( २३ ) गोमेदकः, (२४)रुचकः, (२५)अङ्कः, (२३) स्फटिकः, (२७) लोहिताक्षः, (२८) मरकतः, (२९) मसारगल्लः, (३०) भुजमोचक:, (३१) इन्द्रनील:, (३२) चन्दनम् ।, (३३) गैरिकम्:, (३४) हंसगर्भः, (३५) पुलकः, ( ३६ ) सौगन्धिकः, (३७) चन्द्रप्रभः, (३८)वैडूर्यम्:, (३१) जलकान्तः, (४०) सूर्यकान्तः । एते च शुद्धपृथिव्यादयः पृथिवीकायिकाः स्वाकरादौ सचित्ता भवन्ति ।
गोमय - कचवर-सवितृतापादिसंपर्कात्तु गतचेतना अपि भवन्ति । वादरपृथिव्या यत्रैको जीवस्तत्राऽसंख्यातैर्नियमतो भाव्यम् ।
एवमप्तेजोवायुप्रत्येकवनस्पतिष्वपि विज्ञेयम् । निगोदे तु यत्रैको
(१७) मैनसिल, (१८) शस्यक - पारा, अथवा रत्नविशेष, (१९) अंजन, (२०) प्रवाल, (२१) अभ्रपटल, (२२) अभ्रवाल्लुका (अभ्रकचूर्ण), (२३) गोमेद, (२४) रुचक्र, (२५) अंकरत्न, (२६) स्फटिक, (२७) लोहिताक्ष, ( २८ ) मरकत, (२९) मसारगल्ल, (३०) भुजमोचक, (३१) इन्द्रनील, (३२) चंदन, (३३) गेरू, (३४) हंसगर्भ, (३५) पुलक, (३६) सौगधिक, (३७) चन्द्रप्रभचन्द्रकान्त, (३८) वैह्न े, (३९) जलकान्त, (४०) सूर्यकान्त । ये शुद्ध पृथिवी आदि चालीस जब अपने आकर (खान) में रहते है तो सचित्त होते है । गोबर कचरा सूरज की धूप आदि के संपर्क से अचेतन हो जाते है । जहां बादरपृथ्वी काय का एक जीव होता है वहा असंख्यात जीव नियम से होते है ।
इसी प्रकार अप्, तेज, वायु, और प्रत्येकवनस्पति
में भी समझना चाहिए ।
(१७) भनशील, (१८) यारो, (१८) सुरभो, (२४) ३२४, (२५) २४-२त्न, (२१) स्टूटिङ, (२७) सोहिताक्ष, (२८) भरत, (२८) मसारंगस, (30) लुभाय:, (३१) इन्द्रनीस, (३२) यन्दन, (33) गेरू, (३४) (सगल, (३६) पुस, (३९) सौग ंधिक, (३६) चन्द्रप्रल-य द्रान्त, (३८) वैडूर्य, (36) सान्त, (४०) सूर्य अन्त मा शुद्ध પૃથ્વી આદિ ચાલીશ જ્યારે પેાતાના આકર-ખાણમાં રહે છે તે સચિત્ત હેાય છે. છાણુ, કચરા, સૂરજના તડકેા વગેરેના સંપર્કથી તે અચેતન થઈ જાય છે. જ્યાં ખાદર્ પૃથ્વીકાયના એક જીવ હાય છે, ત્યાં અસંખ્યાત જીવ નિયમથી હેાય છે.
એ પ્રકારે અપૂ, તેજ, વાયુ અને પ્રત્યેકવનસ્પતિમાં પણ સમજવું જેઈ એ,