SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४१६ आचारागसूत्रे __ मूलम् -जस्सेते लोगसि कम्मसमारंभा परिणाया भवंति से हु मुणी परिण्णायकम्मे-त्तिवेमि ॥ सू० १२ ।। छाया-यस्य एते लोके कर्मसमारम्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मा, इति ब्रवीमि ।। मृ० १२ ॥ ___टीका-'यस्य' इति-लोके यस्य भव्यजीवस्य एतेभागुक्ताः कर्मसमारम्भाः= ज्ञानावरणीयाद्यष्टविधकर्मणः समुत्पादकाः, सावधक्रियाविशेषा इत्यर्थः परिज्ञाता भवन्ति= एते हिंसादयः सप्तविंशतिभङ्गयन्तः सावधक्रियाविशेपा आत्मनः कर्मवन्धे हेतवो भवन्ति' इत्येवं जपरिज्ञया जाता भवन्ति स परिज्ञातकर्मा-ज्ञपरिशया कर्मवन्धनिवन्धनत्वेन विज्ञाय, प्रत्याख्यानपरिज्ञया परित्यक्तसकलसावधक्रियाविशेषो निश्चयेन मुनिः सर्वसावधक्रियोपरतिप्रतिज्ञावान् भवतीत्यर्थः । इति-आत्मतत्वस्वरूपनिरूपणं, कर्मवन्धहेतुभूतसकलसावधक्रियास्वरूपप्रदर्शनं, सावधक्रियानिवृत्तिपुरस्सर मुनेविहरणं चेति यत् तीर्थङ्करम्य भगवतो महावीरस्य मूलार्थ-लोक में जो कर्मसमारम्भ बान लेता है, वह मुनि निश्चय से परिज्ञातकर्मा है, ऐसा मैं कहता हूँ ॥ १२ ॥ टीकार्थ-लोक में जिस भव्य को पूर्वोक्त कर्मसमारम्भ अर्थात् ज्ञानावरणीय आदि आठ कर्मों के उत्पादक सावद्यव्यापार ज्ञात हो जाते है, अर्थात् जो पूर्वोक्त सत्ताईस भंगों वाले हिंसादिक क्रियाविशेषों को अपने कर्मबन्धो का कारण समझ लेता है, वह परिज्ञात-कर्मा है । जो ज्ञ-परिना से कर्मबन्ध का कारण समझ कर प्रत्याख्यान-परिज्ञा से सम्पूर्ण सावध क्रियाओंका लाग करता है वह निश्रय से परिज्ञातकर्मा मुनि है । 'त्ति वेमि' इति इस प्रकार का आत्मा के स्वरूप का निरूपण, कर्मवन्ध के कारणभूत समस्त सावध व्यापारों के स्वरूप का प्रदर्शन, और सावध क्रिया की निवृत्तिपूर्वक મૂલાથ–લોકમાં જે કર્મસમારંભને જાણી લે છે, તે મુનિ નિશ્ચયથી પરિજ્ઞાતभी छे. मे प्रभारी हुं हुंछु (सू० १२) ટીકાઈ—કમાં જે ભવ્ય જીવને પૂર્વોક્ત કમસમારંભ અર્થાત્ જ્ઞાનાવરણીય આદિ આઠ કર્મોને ઉત્પાદક સાવદ્ય વ્યાપાર જાણવામાં આવી જાય છે. અર્થાત્ જે પૂર્વે કહેલા સતાવીસ અંગવાળા હિંસાદિક્રિયાવિશેને પિતાના કર્મબંધનું કારણ સમજી લે છે તે પરિજ્ઞાતકમાં છે. જે ન–પરિજ્ઞાથી કમબંધનું કારણ સમજીને પ્રત્યાખ્યાન-પરિ જ્ઞાથી સપૂર્ણ સાવદ્ય ક્રિયાઓનો ત્યાગ કરે છે. તે નિશ્ચયથી પરિજ્ઞાતકર્મા મુનિ છે. त्ति बेमि'-इति=मा प्रमाणे मात्माना स्व३५र्नु नि३५, भगना ४१२ भूत સમસ્ત સાવદ્ય વ્યાપારના સ્વરૂપનું પ્રદર્શન, અને સાવદ્ય ક્રિયાની નિવૃત્તિપૂર્વક મુનિનું
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy