SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ कर्मवादिप्र० नाम कर्मणां उत्कृष्टा जघन्या जघन्यः उत्कृष्टः जघन्यः स्थितिः स्थितिः | अबाधा- | अबाधा- | वाधाकालः | बाधाकाल: कालः | कालः (कर्मनिषक:) (कर्मनिषकः)। २० विंशति- अष्टौ २००० २००० नाम- | सागरोपम- । महताः। द्विसहस्त्र- द्विसहस्रवर्षान- अन्तर्मुहुर्तकोटीकोटयः वर्षाणि " विशतिसाग- न्यूनाः सप्त रोपमकोटी- मुहूर्ताः कोटयः कर्मणः गोत्र कर्मणः आयुष्य- नि ३३ त्रय- अन्त- पूर्वकोटिकर्मणः स्त्रिशत्साग- मुंहत्तः । त्रिभागः | पूर्वकोटि त्रि पूर्वकोटि- अन्तर्मुहूत्त| भागाधिका विभागोन- न्यूनोऽन्तत्रयस्त्रिंशत् मुहूत्तः सागरोपमाणि | रोपमाणि । पूर्वकोटित्रिभागः-३३ लक्षाणि, ३३ सहस्राणि; ३ शतानि, ३३ पूर्वाणि, २३ लक्षाणि, ५२ सहस्रकोटिवर्षाणि । अन्तर्मुहूत्र्तस्यासंख्यभेदाः सन्ति, तेनान्तमुहूर्तरूपाया जघन्यस्थितेरन्तर्मुहूर्त एवावाधाकालः, तथाऽन्तर्मुहूर्त्तन्यूनोऽन्तर्मु हूर्तश्च बाधाकाल इति विज्ञेयम् । प्र. आ.-४३
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy