SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ कर्मवादिप्र० ३२५ रागादिरूपतैलाभ्यक्तस्यात्मनः कार्मणशरीरपरिणामो नवीनकर्मग्रहणे योग्यतां संपादयति। आत्मशरीरयोरैक्ये सति सम्यग्ज्ञानाभावरूपानाभोगवीर्यतः कर्मबन्धो भवति । इत्थं कर्मवर्गणायोग्यपुद्गलानां ज्ञानावरणीयादिकर्मतया परिणतानां सकषायस्यात्मनः सकलप्रदेशेषु लोलीभावो वन्ध इति बोध्यम् । (८) वन्धकारणनिरूपणम्वन्धस्य पश्च साधारणकारणानि मिथ्यात्वाऽ-विरति-प्रमाद-कषाय-योगभेदात् । तत्रातत्त्वे तत्वाध्यवसायरूपो विपरीतावबोधो मोहकर्मोदयजनित आत्मपरिणामो मिथ्यालम् । यद्वा-कुदेव-कुगुरु-कुधर्मष्वभिरुचिरूपमतत्त्वार्थश्रद्धानं उसी प्रकार राग-द्वेषरूपी तेल से युक्त आत्मा का कार्मणशरीररूप परिणाम नवीन कर्मों को ग्रहण करने में योग्य हो जाता है । आत्मा और शरीर के एकमेक होने पर सम्यग्ज्ञान के अभावरूप अनाभोग वीर्य से कर्मबन्ध होता है । इस प्रकार ज्ञानावरण आदि कर्मरूप में परिणत कार्मणवर्गणाओं के योग्य पुद्गलो का कषाययुक्त-आत्मा के समस्त प्रदेशों में एकमेक हो जाना बन्ध है। (५) बन्धके कारणबन्ध के साधारण कारण पांच हैं-(१) मिथ्यात्व, (२) अविरति, (३) प्रमाद, (४) कषाय, और (५) योग । अतत्त्व को तत्त्व समझनेरूप मोहनीयकर्मजन्य विपरीतज्ञानरूप आत्मपरिणाम को मिथ्यात्व कहते है, अथवा कुदेव, कुगुरु और कुधर्म में रुचिरूप अतत्त्व का પરિણામ નવીન કર્મો ગ્રહણ કરવામાં યોગ્ય થઈ જાય છે. આત્મા અને શરીરના એકમેક થવાથી સમ્યજ્ઞાનના અભાવરૂપ અનાગ વીર્યથી કર્મબંધ થાય છે. એ પ્રમાણે જ્ઞાનાવરણ આદિ કર્મ રૂપમાં પરિણત કાર્મણવર્ગણાના ચડ્યા પુદ્ગલોનું કષાયયુક્ત આત્માના સમસ્ત પ્રદેશમાં એકમેક થઈ જવું તે બંધ છે. (८) धनु २५-- मधना साधा२५ ४।२। पाय छे.-(१) मिथ्याप, (२) मविरति, (3) अभाई, (४) ४षाय माने (५) योग અતત્વને તત્ત્વ સમજવા રૂપ મેહનીય કમીજન્ય, વિપરીતજ્ઞાનરૂપ આત્મપરિણામને મિથ્યાત્વ કહે છે. અથવા કુદેવ કુગુરૂ, અને કુલમમાં રૂચિરૂપ અતત્વની
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy