________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ मु.५ लोकवादिप्र० कल्पस्य समानदेशे ऐशानः कल्पः । ऐशानस्योपरि सनत्कुमारः कल्पः । सनत्कुमारस्योपरि माहेन्द्रः कल्पः । एवमुपर्युपरि सर्वे कल्पाः सन्ति ।
तत्रज्योतिष्कलोकादूर्ध्वम संख्यातयोजनकोटिकोटिषुमार्गमारुह्य रूपलक्षितद- . क्षिणभागे गगनप्रदेशे सौधर्मकल्पस्तथैशानकल्पश्चाऽस्ति । सौधर्मकल्पः पूर्व पश्चिमदीर्घः, उत्तरदक्षिणविस्तीर्णोऽर्धचन्द्राकारः सूर्यवद्भास्वरः, आयामविष्कम्भाभ्यांपरिक्षेपतश्चाऽसंख्येययोजनकोटिकोटयः, सर्वरत्नमयः लोकान्तविस्तारोऽस्ति । तत्र मध्यभागे सर्वरत्नमयाशोक-सप्तपर्ण-चम्पका-ऽऽम्र - सौधर्मावतंसकसुशोभितः शक्रावासः । तत्र सुधर्मा नाम शक्रस्य देवेन्द्रस्य सभा तस्मिन् कल्पेऽस्तीति सौधर्मः कल्पः।
के ऊपर सनत्कुमार कल्प है । सनत्कुमार के ऊपर माहेन्द्र कल्प है । इसीप्रकार ऊपर-ऊपर सभी कल्प समझने चाहिए।
ज्योतिष्क मण्डल से ऊपर असंख्यात कोडाकोडी योजन ऊपर जाकर मेरु से उपलक्षित दक्षिण भाग में आकाश-प्रदेश में सौधर्मकल्प और ऐशान कल्प है । सौधर्मकल्प पूर्व पश्चिम में लम्बा, उत्तर-दक्षिण में विस्तीर्ण और अर्धचन्द्र के आकार का है । सूर्य के समान चमकदार, लम्बाई, चौडाई और परिधि से असंख्यात कोडाकोडी योजन, सर्वरत्नमय और लोक के अन्ततक विस्तृत है । उसके मध्य भाग में सर्वरत्नमय अशोक, सप्तवर्ण, चम्पक, आम्र, एवं सौधर्मावतंसक से शोभित शक्र का आवास है । शक देवेन्द्र की सुधर्मानामक सभा जिस कल्प में हों, वह सौधर्मकल्प कहलाता है ।
એશાનના ઉપર સનકુમાર કલ્પ છે, સનકુમારના ઉપર મહેન્દ્ર કલ્પ છે. એ પ્રમાણે ઉપર ઉપર તમામ ક૯૫ સમજવા જોઈએ.
તિષ્કમંડળની ઉપર, અસંખ્યાત કેડા-કેડી જન ઉપર જઈને મેથી ઉપલક્ષિત દક્ષિણ ભાગમાં આકાશ-પ્રદેશમાં સૌધર્મક૯પ અને એશાન કલ્પ છે. સૌધર્મક પૂર્વ પશ્ચિમમાં લાંબે, ઉત્તર-દક્ષિણમાં વિસ્તીર્ણ અને અર્ધચન્દ્રકારે છે. સૂર્યના સમાન ચમકદાર લંબાઈ ચૌડાઈ અને પરિધિથી અસંખ્યાત કેડાકોડી એજન, સર્વરત્નમય છે, અને લોકના અંત સુધી વિસ્તૃત છે. તેના મધ્ય ભાગમાં સર્વ રત્નમય અશક, સપ્તપર્ણ, ચમ્પક, આઝ, એવં સૌધર્માવલંસથી ભિત ઇંદ્રને આવાસ છે. શાક દેવેન્દ્રની સુધમાં નામની સભા જે કપમાં હોય, તે સૌધર્મ કલ્પ કહેવાય છે,