SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ २८६ आचाराङ्गमत्रे ३श्याम४शवलपरुद्रवरुद्रकाल८महाकाला९ऽसिपत्र१०धनुः११कुम्भ१२वालुक१३ वैतरगी १४खरस्वर१५महाधोष-भेदात् । (२) व्यन्तरदेवाःरत्नप्रभाकाण्डस्य सहस्रयोजनपरिमाणयुक्तस्याधस्तादेकशतयोजनमूर्ध्व च तथैकशतयोजनं विहायाष्टशतयोजनपरिमाणयुक्तरत्नप्रभाकाण्डे व्यन्तरदेवानामसंख्यातानि नगराणि सन्ति । तथैव भवनानि तेषामावासाश्च सन्ति । तत्र वालपत् स्वेच्छया शक्रादिदेवेन्द्राज्ञया वा चक्रवर्त्यादिपुरुषाज्ञया वा प्रायेणानियतगतिप्रचारा भवन्ति । मनुष्यानपि केचिद् भृत्यवदुपचरन्ति । विविधेषु च शैलकन्दरान्तरवनविवरादिपु प्रतिवसन्ति; अतो व्यन्तरा इत्युच्यन्ते । (५) रुद्र, (६) वैरुद्र, (७) काल, (८) महाकाल, (९) असिपत्र, (१०) धनुष, (११) कुम्भ, (१२) वालुक, (१३) वैतरगी, (१४) खरस्वर, (१५) महाघोष । (२) व्यन्तर देवएक हजार योजन परिमाण वाले रत्नप्रभाकाण्ड के नीचे और एक सौ योजन ऊपर तथा एक सौ योजन छोडकर आठ सौ योजन परिमाण युक्त रत्नप्रभाकाण्ड में व्यन्तर देवों के असंख्यात नगर है। उसी प्रकार भवन और उनके आवास है। बालकों के समान अपनी इच्छासे, शक्र आदि देवो की आज्ञा से, या चक्रवर्ती आदि की आज्ञासे प्रायः अनियतगति वाले होते है । ये देव किन्हीं-किन्हीं मनुष्यों की दास के समान सेवा करते है । ये विविध प्रकार के पर्वतों की गुफाओं में और वनविवर आदि में निवास करते है अतः इन्हें व्यन्तर कहते है। शमस, (५) २६, (६) रुद्र, (७) , (८) मात, (6) मसिपत्र, (१०) धनुष, (११) हुल, (१२) पाgs, (१३) वैतरणी, (१४) ४२२१२, (१५) महाप. (२) व्यन्त२४५એક હજાર જન પરિમાણુવાળ રત્નપ્રભાકાંડની નીચે અને એક એજન ઉપર તથા એકસે જન છોડીને આઠસે જન પરિમાણયુક્ત રત્નપ્રભાકાંડમાં વ્યતં દેના અસંખ્યાત નગર છે. તે પ્રમાણે ભવન અને તેના આવાસો છે. બાળકની જેમ પોતાની ઈચ્છાથી, ઇદ્ર આદિ દેવની આજ્ઞાથી. અથવા ચક્રવતી આદિની આજ્ઞાથી પ્રાયઃ અનિયત ગતિવાળા હોય છે. આ દેવ કોઈ કે મનુષ્યની હાસની સમાન સેવા કરે છે. તે વિવિધ પ્રકારના પર્વતની ગુફાઓમાં અને વનગુફાઓ આદિમાં નિવાસ કરે છે,
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy