________________
२०४
आचाराङ्गसूत्रे
टीका
यत् = यदि पुनर्जानीयात् स्वस्वगत्यागत्यादिकं कश्चित् तत् त्रिविधेन कारणेन, तदाह - सहसंमत्येत्यादि । आत्मना सह वर्तते या सम्यगमतिः, सा सहसंमतिः, परोदेशमन्तरेण समुत्पन्ना जातिस्मरणावधिमनः पर्यय केवलज्ञानरूपा, तया सहसंमत्या । तत्र जातिस्मरणवान्नियमतः संख्यातभवान् जानाति, अवधिज्ञानी संख्यातभवान संख्यातभवान् वेत्ति, तथैव मन:पर्ययज्ञानी च । केवलज्ञानी तु नियमतोऽनन्तान् भवान् विजानाति । जातिस्मरणज्ञानवानवान्तरे यद्यसंज्ञिभव न कुर्यात्, तर्हि स्वकीयसंज्ञिपञ्चेन्द्रियभवस्योत्कृष्टतो नवशतभवान् विज्ञातुं शक्नुयात् । जातिस्मरणेन स्वकीयपूर्वभवं विज्ञातुर्दृष्टान्तः प्रदर्श्यते
अगर कोई अपनी-अपनी गति और आगति को जाने तो तीन प्रकार के कारण से जान सकता है, उसी को कहते है -- सहसम्मति आदि से, आत्मा के साथ रहने वाली सम्यग्मति कहलाती है, अर्थात् परोपदेश के विना ही उत्पन्न होनेवाली जातिस्मरण, अवधि, मनःपर्यय और केललज्ञान रूप मति सहहम्मति कहलाती है, उनमें जाति स्मरणवाला नियम से संख्यात भवोको जानता है, अवधिज्ञानी संख्यात या असंख्यात भवों को जानता है, इसी प्रकार मन पर्ययज्ञानी भी जानता है, किन्तु केवलज्ञानी नियम से अनन्त भवों को जानता है । जातिस्मरण-ज्ञानवाला बीच में यदि असज्ञी का भव न करे तो अपने संज्ञी - पञ्चेन्द्रिय के उत्कृष्ट नौ सौ भवों को जान सकता है । जातिस्मरण से अपना पूर्वभव जानने वाले का दृष्टान्त प्रदर्शित किया जाता है—
અધવા કેાઈ પાતાતાની ગતિ અને આગતિને જાણે તે ત્રણ પ્રકારના કારણથી તણી શકે છે, તેને કહે છે–સહસંમતિ આદિથી, આત્માની સાથે રહેવા વાળી સમ્યગ્ મતિ--શુદ્ધિ અર્થાત્ પોપદેશ વિનાજ ઉત્પન્ન થવા વાળી જાતિસ્મરણુ, अवधि, शपथ भने ठेवस-ज्ञानय भति ते सहमति उपाय छे. लति સ્મરણુ વાળા નિયમથી સખ્યાત ભવાને જાણે છે. અવધિજ્ઞાની સંખ્યાત અથવા અસંખ્યાત ભાવેને જાણે છે. એ પ્રમાણે મન:પર્યાયજ્ઞાની પણ જાણે છે. પરંતુ કૈવલજ્ઞાની નિયમથી અનન્ત ભવાને જાણે છે, ઋતિસ્મરણ જ્ઞાનવાળા તે સન્નીના ભાવ ન કરે તે પોતાના સગ્ગી પંચેન્દ્રિયના ઉત્કૃષ્ટ નવસે (૯૦૦) બવેને ઋણી શકે છે. નિસ્મરણથી પોતાના પૂર્વભવને જાણનારાનુ દ્રષ્ટાત ખતાવે છે
જીવ વચમાં