SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि -टीका अध्य. १ उ. १ सू०.३ मतिज्ञानम् १९७ " दोन्हं उचवाए पण्णत्ते तंजहा- देवाणां चेव णेरइयाणं चैव " इति । ( स्थानाङ्ग ० २ स्था० ३ उ० ) द्वयोरुपपातः प्रज्ञप्तः, तद्यथा - देवानां चैव नैरयिकाणां चैव । इति च्छाया । उपपातादागतः औपपातिकः । देवभवाद् नरकभवाद्वा ममायमात्मा समागतोऽस्तीत्यर्थः । नास्ति मे आत्मा औपपातिक इति, अत्र - नार्थस्योपपातिकेऽन्वयः । ममात्मा - अनौपपातिकोऽस्तीत्यर्थः । संमूर्च्छनभवाद् गर्भभवाद् वा ममात्मा समागतोऽस्तीति भावः । इममर्थं स्पष्टीकर्तुमाह- कोऽहमासम् ? इति । अत्र प्रसङ्गवशेन जन्मतत्मभेदाश्च निरूप्यन्ते " दो प्रकार के जीवो के उपपातजन्म कहा गया है । वह इस प्रकार - देवोंके और नारको के । ( स्था० २, उ. ३ ) "3 उपपात से उत्पन्न होनेवाला औपपातिक कहलाता है । तात्पर्य यह हुआ कि - मेरा आत्मा देवभव या नरकभव से आया है ? इस प्रकार का ज्ञान नहीं होता । 2 णात्थ मे आया उववाइए' यहां निषेध का औपपातिक के साथ अन्वय अर्थात् मेरा आत्मा औपपातिक नहीं है, ऐसा अर्थ समझना चाहिए । तात्पर्य यह है किमेरा आत्मा गर्भभव से या समूर्च्छनभव से आया है । इस अर्थ को स्पष्ट करने के लिए कहा गया है - मै कौन था ? प्रसङ्ग पाकर यहाँ जन्म और जन्मों के भेदों का निरूपण करते हैं- C એ પ્રકારના જીવાને ઉપપાત જન્મ કહેલા છે. તે આ પ્રમાણે-(૧) દેવાને अने (२) नारीगोने. ( स्था. २ . 3 ) ઉષપાતથી ઉત્પન્ન થવા વાળા તે ઔપપાતિક કહેવાય છે, તાત્પ એ થયું કે :–માશ આત્મા દેવભવ અથવા નરકભવથી આવ્યા છે ? આ પ્રકારનુ જ્ઞાન થતું નથી. 66 'णत्थि मे आया उवत्राइए " अहि निषेधना भोपपातिनी साथै अन्वय छे. અર્થાત્ મારા આત્મા ઔપપાતિક નથી. એવા અર્થ સમજવા જોઈએ. તાત્પર્ય એ છે કે-મારા આત્મા ગભવથી અથવા સમૂનભવથી આવ્યા છે ? આ અર્થ ની સ્પષ્ટતા કરવાને માટે કહેલ છે, કે- હું કેાણ હતા ?” પ્રસગ પ્રાપ્ત થવાથી અહિં જન્મ અને જન્મના ભેદોનું નિરુપણ કરે છે
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy