SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणा पुद्गलास्तिकाय ॥ परमाणुबन्धव्यवस्थाकोष्ठकम् ॥ जघन्यगुण-(एकगुण )-स्निग्धरूक्षयोबन्धव्यवस्था। सदृशानाम् विसदृशानाम् स्निग्धरूक्षसंख्या स्निग्धस्य+ रुक्षस्य+ | स्निग्धस्य+ स्निग्धेन सह रूक्षेण सह रूक्षेण सह जघन्यस्य (एकगुणस्य) बन्धाभावः बन्धाभावः बधाभावः जघन्येन (एकगुणेन) सह जंघन्यस्य (एकगुणेन)+ बन्धाभावः । बन्धो भवति | बन्धो भवति एकाधिकेन (द्विगुणेन) सह जघन्यस्य (एकगुणस्य)+ द्वथधिकादिगुणेन-(त्रिगुण- | बन्धो भवति बन्धो भवति । बन्धो भवति चतुर्गुणतः समारभ्य यावद् अनन्तगुणेन) सह अजघन्यगुण-(द्विगुणादि )-स्निग्धरूक्षयोवन्धव्यवस्था सदृशानाम् विसदृशानाम् स्निग्धरूक्ष : संख्या स्निग्धस्य+ रूक्षस्य+ स्निग्धस्य+ स्निग्धेन सह रूक्षेण सह | रूक्षेण सह द्विगुणस्य+द्विगुणेन सह बन्धाभावः बन्धाभावः। वन्धो भवति द्विगुणस्य+एकाधिकेन वन्धाभाव: बन्धाभावः बन्धो भवति (त्रिगुणेन) सह द्विगुणस्य+द्वधधिकादिगुणेन (चतुर्गुणपञ्चगुणतः समारभ्य बन्धो भवति वन्धो भवति । बन्धो भवति यावद् अनन्तगुणेन) सह एवम् अजघन्यगुण-(त्रिगुणचतुर्गुणतः समारभ्यानन्तगुणपर्यन्त)-स्निग्धरूक्षयोः समगुणेन, एकाधिकगुणेन, द्रयधिकादिगुणेन च सह बन्धव्यवस्था भावनीया ॥ प्र. आ-१६. -
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy