SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ९२ - आचाराङ्गसूत्रे कतिविधानि खलु भदन्त ! सर्वद्रव्याणि प्रज्ञप्तानि ?, गौतम ! पडविधानि सर्वद्रव्याणि प्रज्ञप्तानि, तानि यथा-धर्मास्तिकायः, अधर्मास्तिकायः, यावत्-अद्धासमयः, इति च्छाया। " धम्मो अधम्मो आगासं, दव्वं इक्विकमाहियं । अणंताणि य दव्याणि, कालो पुग्गल जंतवो" ॥८॥ (उत्त० अ० २८) धर्मोऽधर्मः आकाशः, द्रव्यमेकैकमाख्यातम् अनन्तानि च द्रव्याणि, कालः पुद्गला जन्तवः । इति च्छाया । कालस्य स्वरूपम्अर्धतृतीयद्वीपव्यापी, निर्विभागोऽनाद्यपर्यवसितः, एकोवर्तमानः समयः कालपदार्थः । एकत्वादेवास्तिकायो नायम् । अर्थात्- भगवन् ! सब द्रव्य कितने है?' 'गौतम ! सब द्रव्य छह हैधर्मास्तिकाय, अधर्मास्तिकाय यावत् अद्धा-समय' (भगवतीसूत्र श. २५ उ. ४) उत्तराध्ययन सूत्र (अ. २८) में भी कहा है- 'धर्म, अधर्म और आकाश द्रव्य एक एक कहे गये है । काल, पुद्गल और जीव अनन्त-अनन्त है " इति । काल का स्वरूपसमयक्षेत्रव्यापी, निर्विभाग, आद्यन्तरहित, एकप्रदेशरूप वर्तमान समय को 'काल' कहते है। यह एक होने के कारण अस्तिकाय नहीं है। અર્થા–“ભગવ ! સર્વ દ્રવ્ય કેટલાં છે? ગૌતમ ! સર્વ દ્રવ્ય છ છે—ધર્માસ્તિકાયા मधास्ताय यावत् मद्धासमय' (भगवती. श. .२५. 6. ४). उत्तराध्ययनसूत्र (म. २८) भां ५५ यु छ-धर्म, अधम, मने मा० द्रव्य मे से यु छ, કાલ, પુદ્ગલ અને જીવ અને અનંત છે. કાલનું સ્વરૂપ – समयक्षेत्र (मढीही५) व्याधी, निHिIL (मा न ५ ते), माध-तરહિત, એકપ્રદેશરૂપ વર્તમાન સમયને કાલ કહે છે, આ એક હોવાના કારણથી 'मस्तिय' नथी.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy