SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ - आचारचिन्तामणि-टीका अवतरणा व्यापिनोः प्रत्येकमसंख्यातप्रदेशात्मकयोधर्माधर्मास्तिकाययोरनन्तजीवानां तेभ्योऽ. प्यनन्तगुणपुद्गलानां च कथं समावेशः, एकस्य लोकाकाशस्य सर्वव्यावकाशदानासंभवात् ?, इति चेदुच्यते लोकाकाशस्यावकाशशक्तिर्हि महीयसी विलक्षणा चिन्तयितुमशक्या च, अत एव भगवता-"भायणं सव्वदवाणं नहं ओगाहलक्खणं " इत्युक्तम् । नभसोऽवकाशशक्ति केवलालोकेनावलोक्य सर्वद्रव्याणामाधारत्वं भगवता प्रतिबोधितम् । महीयसी नभसोऽवकाशशक्तिः, सुकरोऽत्र सर्वद्रव्याणां समावेश इति तदाशयः । यथा-वतासानामधेयं मधुरद्रव्यं दुग्धपरिपूरितेऽपि भाजने निहितं सत् और उन से भी अनन्तगुने पुद्गलोंका समावेश किस प्रकार हो सकता है ? एक लोकाकाश समस्त द्रव्यों को अवगाह दे सके, यह असम्भव है । समाधान-लोकाकाग को अवकाश देने की शक्ति महान् है, विलक्षण है, और अचिन्त्य है, इसीलिये तो भगवान् ने कहा है-" भायणं सव्यदव्वाणं नहं ओगाहलक्खणं" अवगाहलक्षण वाला आकाश सब द्रव्यों का आधार है। भगवान् ने अपने केवलज्ञान में आकाश की अवगाहदानशक्ति को देखकर उसे सब द्रव्यों का आधार निरूपण किया है । भगवान् के कथन का अभिप्राय यही है कि आकाश की अवगाहनाशक्ति बहुत बड़ी है, उस में सब द्रव्यों का समावेश सरलता से हो जाता है। ___जैसे-दूध से परिपूर्ण पात्र में बतासे डाल दिये जायँ तो वे उसी में समाविष्ट हो દ્રવ્યને, અન્તાનઃ જીને અને તેનાથી પણ અનન્તગણુ પુદ્ગલેને સમાવેશ કેવી રીતે થઈ શકે ? એક લોકાકાશ સમસ્ત કાને અવગાહ–અવકાશ આપી श, ये मसल छे. સમાધાન–કાકાશની અવકાશ આપવાની શક્તિ મહાન છે, વિલક્ષણ છે भने मयिन्त्य छे थेट भाटे मावाने यु छ-" भायणं सव्वव्वाण नहं ओगाहलक्खणं" अ सक्षगुवा न्याश सर्व द्रव्याने। २॥धार छ. मगवान પિતાના કેવલ જ્ઞાનમાં આકાશની અવગાહદાન–અવકાશ આપનારી–રાતિ જોઈને તેને “સર્વ દ્રવ્યને આધાર છે' એમ નિરૂપણ કર્યું છે. ભગવાનના વચનને અભિપ્રાય એ છે કે-આકાશની અવગાહનશકિત બહુ જ મોટી છે, અને તેમાં સર્વ દ્રવ્યોને સમાવેશ સરલતાથી થઈ જાય છે જેવી રીતે દૂધના પરિપૂર્ણ પાત્રમાં પતાસા નાખવામાં આવે છે તે તેમાં
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy