SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ७४ आचाराङ्गमुत्रे सनीयम्, इत्यपि भगवता वोधितम् । आकाशसिद्धयर्थं 'भायणं सव्वदव्वाणं'इति, ' ओगाहलक्खणं ' इति च विशेषणद्वयमुपात्तम् । आकाशं द्विविधम्-लोकालोकभेदात् उक्तं च स्थानाङ्गसूत्रे - 1 " दुविरे आगासे पन्नत्ते, तंजहा- लोगागासे चेव अलोगागासे चेव " इति । द्विविध आकाशः प्रज्ञप्तस्तद्यथा - लोकाकाशश्चैव अलोकाकाशचैव, इति च्छाया । धर्मादिसर्वद्रव्याणामाधारभूतमसंख्यातप्रदेशात्मकमाकाशखण्डं लोकाकाशम् । तद्भिन्नमनन्तप्रदेशात्मकमलोकाकाशम् । नतु धर्माधर्मद्रव्यस्वीकारे प्रयोजनं न किमपि पश्यामः, जीव- पुद्गलानां गतिस्थितिकार्ययोः सहायरूपं कारणं त्वाकाशमेव स्यात् ? । विना विश्वास करने योग्य है, यह भी भगवान् ने उक्त कथन से ध्वनित कर दिया है । आकाश की सिद्धि के लिये ' भायणं सव्वदव्वाणं' और 'ओगाहलक्खणं' ये दो विशेषण लगाये गये है । आकाश दो प्रकार का है-लोकाकाश, और अलोकाकाश । स्थानामसूत्र में "दुविहे आगा से पन्नत्ते तं जहा- लोगागासे चेव अलोगागासे चेव" धर्म आदि सब द्रव्यों का आधार और असंख्यातप्रदेशरूप आकाशखण्ड, लोकाकाश कहलाता है । लोकाकाश से भिन्न अनन्तप्रदेशी अलोकाका है कहा है शङ्का - जब कि आकाश ही जीव और पुद्रलो की गति एव स्थिति में सहायक कारण हो सकता है तो फिर बर्मास्तिकाय और अधर्मास्तिकाय द्रव्यो को स्वीकार करने का कोई ન રહેત, એટલા માટે આકાશના અસ્તિત્વ, કેાઈ જાતની પણ શકા કર્યા વગર વિશ્વાસ કરવા ચેાગ્ય છે; એ પણ ભગવાને ઉક્ત કથનથી ધ્વનિત કર્યું" છે. भाडारानी सिद्धि भाटे 'भायणं सव्वाणं' ने 'ओगाइलक्खणं' या मे विशेष! લગાવેલા છે. माटाश को अारना छे. (१) बोअउ सूत्रभां युद्धे -" दुविहे आगासे पन्नत्ते, भने (२) मसोप्राश स्थानांग तंजहा- लोगागासे चेव अलोगागासे चेव' અને અસખ્યાતપ્રદેશપ આકાશખડ ધર્મ આદિ તમામ દ્રબ્યાના આધાર તે લેાકાકાળ કહેવાય છે. લેકાકાશથી ભિન્ન અનન્તપ્રદેશી અલેાકાકાશ છે. શંકા-જો કે આકાશ જ જીવ અને પુદ્ગલેાની ગતિ અને સ્થિતિમાં સહાયક કારણ થઈ શકે છે તે પછી ધર્માસ્તિકાય અને અધર્માસ્તિકાય દ્રવ્ચેાને સ્વીકાર
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy