SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आचारचिन्तामणि-टीका अवतरणा समूहः। अस्ति पदेशानां काय समूहो यत्र यस्य या स अस्तिकायः, प्रदेशसमूहवान, धर्मश्चासावस्तिकायश्चेति धर्मास्तिकायः । एवं च धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायः, जीवास्तिकायः, इति नामानि सन्ति तेषाम् । कालस्तु प्रदेशाभावादस्तिकायो न भवतीत्यतः कालः कालास्तिकायशब्देन न व्यवहियते । धर्मास्तिकायलक्षणम्स्वभावतो गतिपरिणामिनां जीवपुद्गलानां गतिं प्रति सहकारि कारणं धर्मास्तिकायः । जीवाः पुद्गलाश्च स्वभावतो गच्छन्ति, तत्रोपादानकारणस्वरूपास्ते वह परमाणु के बदले फिर प्रदेश कहलाने लगता है, इसी अभिप्राय से भगवान् ने पुद्गलास्तिकाय के चार भेद बतलाये हैं (१) स्कन्ध (२) देश (३) प्रदेश और (४) परमाणु । काय का अर्थ है समूह । जिसमें या जिसके प्रदेशों का समूह है वह अस्तिकाय कहलाता है । अस्तिकाय अर्थात् प्रदेशों का समूहवाला । धर्मरूप अस्तिकाय धर्मास्तिकाय समझना चाहिए । इसी प्रकार अधर्मास्तिकाय, आकाशास्तिकाय, पुद्गलास्तिकाय और जीवास्तिकाय, ये अस्तिकायों के नाम हैं। कालद्रव्य प्रदेशों का समूहरूप न होने के कारण अस्तिकाय नहीं है अतः काल 'कालास्तिकाय' नहीं कहलाता है। धर्मास्तिकायका लक्षणस्वाभाव से या प्रयोग से गतिक्रिया परिणत हुए जीव और पुद्गलों की गति में जो सहकारी कारण हो उसे धर्मास्तिकाय कहते हैं। जीवों और पुद्गलों का गमन करना स्वभाव ही है। આ અભિપ્રાયે ભગવાને પુદ્ગલાસ્તિકાલયના ચાર ભેદ બતાવ્યા છે. (૧) સ્કંધ, (૨) हेश, (3) प्रदेश मने. (४) ५२मा. કાયને અર્થ છે–સમૂહ, જેમાં અથવા જેનાં પ્રદેશના સમૂહ હોય તે અસ્તિકાય કહેવાય છે, અસ્તિકાય અર્થાત્ પ્રદેશના સમૂહ વાળા, ધર્મરૂપ અસ્તિકાય ધમાંસ્તિકાય સમજવું જોઈએ. એજ પ્રમાણે અધર્માસ્તિકાય, આકાશાસ્તિકાય, પુદ્ગલાસ્તિકાય અને જીવાસ્તિકાય, એ અસ્તિકાનાં નામ છે. કાલદ્રવ્ય-પ્રદેશના સમૂહપ નહિ હેવાથી અસ્તિકાય નથી તેથી કાલ એ 'Haiस्तय' ४वाय नडि. स्तियतुं सक्षસ્વભાવથી અથવા પ્રયોગથી ગતિક્રિયામાં પરિણત થયેલા છે અને પુદ્ગલોની ગતિમાં જે સહકારી કારણ હોય, તેને ધર્માસ્તિકાય કહે છે. જી અને
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy