SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ -- - आचारागसूत्रे नक्षत्रेषु सप्त दोषाः सन्ति, यथा(१) संध्यागतम्-यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तादृशं नक्षत्रम् । यथा इस्ते रविवर्त्तते चेत् तदा दैनिकं चित्रानक्षत्रं संध्यागतं बोध्यम् । (२) रविगतम्- यत्र रविस्तिष्ठति तादृशं दैनिकं नक्षत्रं रविंगतं बोध्यम् । (३) दुर्गतम्-यत्रोन्मार्गगामी-वक्री ग्रहो भवति, तादृशं नक्षत्रम् । (४) सग्रहम्-यत्र क्रूरो ग्रहस्तिष्ठति, तादृशं नक्षत्रम् । (५) विलम्बितम्-मूर्येण परिभुज्य मुक्तं नक्षत्रम् । (६) राहुगतम्-यत्र चन्द्र-सूर्योपरागः संजातस्तादृशं नक्षत्रम् । ईदृशे नक्षत्रे षण्मासान् यावत् प्रव्रज्या न देया। नक्षत्रों में सात दोष (१) सन्ध्यागत-जिस नक्षत्र में सूर्य आगे जाने वाला है वह नक्षत्र । जैसे-अगर हस्त नक्षत्र में सूर्य हो तो दैनिक चित्रा नक्षत्र सन्ध्यागत कहलाता है। (२) रविगत-जिस नक्षत्र में रवि हो, वह दैनिक नक्षत्र रविगत जानना चाहिए। (३) दुर्गत-जिस में उन्मार्गगामी-चक्र ग्रह हो वह नक्षत्र दुर्गत कहलाता है। (४) सग्रह-जिस नक्षत्र में क्रूर ग्रह हो। (५) विलम्बित-सूर्य-द्वारा भोग कर छोडा हुआ नक्षत्र । (६) राहुगत-जिस नक्षत्र मे चन्द्र-ग्रहण या सूर्य-ग्रहण हुआ हो। ऐसे नक्षत्र में । छह मास तक दीक्षा देना वर्जनीय है । नक्षत्रमा सात १५(૧) સંધ્યાગત–જે નક્ષત્રમાં સૂર્ય આગળ આવવાવાળો છે તે નક્ષત્ર, જેવી રીતે કે હસ્ત નક્ષત્રમાં સૂર્ય હોય તે દૈનિક ચિત્રા નક્ષત્ર સંધ્યાગત કહેવાય છે. (૨) રવિગત-જે નક્ષત્રમાં રવિ હોય તે દૈનિક નક્ષત્ર રવિગત જાણવું જોઈએ. (3) हुगत-२मा भागभी -१४-ड डाय ते नक्षत्र gra उपाय छे. (४) सय- नक्षत्रमा २ सय. (५) विसस्मित-सूर्य द्वारा लीन छुटु ४२॥ये नक्षत्र. (૬) હુગતજે નક્ષત્રમાં ચંદ્રગ્રહણ અથવા સૂર્યગ્રહણ થયું હોય. એવા નક્ષત્રમાં છ માસ સુધી દીક્ષા આપવી વજનીય છે.
SR No.011616
Book TitleAgam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti Ahmedabad
Publication Year1958
Total Pages801
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_acharang
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy