SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ . .. . . A ". ३४८ મંત્રદિવાકર इत्यादिपुरस्सरं पूर्वोक्तमन्त्रेण ., कर्पूरादिसुगन्धिद्रव्य : श्वेतपुष्पैः प्रत्यहं पूजा कार्या । तृतीय : कल्प : अथातः सम्प्रवक्ष्यामि, लोकानां हितकाम्यया । दक्षिणावर्तमाहात्म्य, सर्वकामितदायकम् ॥१॥ श्वेतवर्णो महान् भव्यः, पीतवर्णस्तु मध्यमः । श्यामाभ : कीटकाकीर्णो, नैव वाञ्छितदायक : ॥२॥ यथा यथा वृद्धिमान् स्यात् , तथाधिकफलप्रदः । - गृहीत्वा गुप्तसंस्थाने, स्थाप्यो देवालये वरे ॥३॥ - अष्टम्यां च चतुर्दश्यां, प्रतिष्ठाप्य सुविस्तरैः। ...... सरिमन्त्रैः स्वमन्त्रण, शुभलग्ने फलप्रदः ॥४॥ , पइदश द्रव्यमादाय, वासः सिद्धार्थपुष्पकैः।:- ..... कर्पूर-चन्दनाद्यैश्च, चर्चयेद् गाङ्गवारिणा ॥५॥ . ॐ ह्रीं श्रीं क्ली ब्लू प्रदक्षिणाय नमः । [अयं प्रदक्षिणामन्त्रः] ॐ नमो भगवन् प्रदक्षिणावर्त ! क्षीरोदधितनय ! .. लक्ष्मीभ्रातः ! अत्र सपरिवारेण अमुकस्य गृहे तिष्ठ २, पूजा __ बलिं गृहाण २, मनोरथान् पूरय २ ही नमः । ... [अनेन मन्त्रेण पूजा]
SR No.011613
Book TitleMantra Divakar
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherPragna Prakashan Mandir
Publication Year1975
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy