SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ બુદ્ધિ-સ્મૃતિ વધારનારું અદ્ભુત સ્તોત્ર ૩૭ - मा में दुःखं कदाचिद् विपदिःच समयेऽप्यस्तु मे नाकुलत्वं, शाने वादे कवित्वे प्रसरतु मम धीर्माऽस्तु कुण्ठा कदाऽपि ॥६॥. इत्येतैः श्लोकमुख्यैः प्रतिदिनमुपसि स्तौति यो भक्तिनम्रो, वाणी वाचस्पतेरप्यविदितविभवो वाच्यतत्त्वार्थवेत्ता । - स स्वादिष्ठार्थलाभः सुतमिव सततं पाति तसा च देवी, सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमरतं प्रवाति ।। ७ ॥ निर्विघ्नं तस्य विद्या प्रभवति सतत चाऽऽशुशास्त्रप्रबोधः, - कीर्तित्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् । : दीर्घायुलोकपूयः सकलगुणनिधिः सन्तत राजमान्यो, वान्देव्या सत्प्रमादात् त्रिजगतिविजयो जायते तस्य साक्षात् ॥८॥ ब्रह्मचारी व्रती मौनी, त्रयोदश्यामहर्निशम् । सारस्वतो जनः पाठाद्, भवेदिष्टार्थलाभव.न् ।॥ ९॥ पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया । अविच्छिन्नं पठेद्यस्तु, सुभगो लोकविश्रुतः ।। १० ।। शुक्लाम्बरधरी देवी · शुक्लाभरणभूपिताम् । वान्छित फलमाप्नोति पण्मासै त्रसंशयः ।। ११ ।।. ॐ ही ऐधी क्लीं सौं श्री वद वद वाग्वादिन्यै स्वाहा ॥ माली शिरसि धृत्वा- . . त्वं माले सर्वदेवानां सर्वकामप्रदा मता । तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥ .:.; इत्यर्पणम् । ......
SR No.011613
Book TitleMantra Divakar
Original Sutra AuthorN/A
AuthorDhirajlal Tokarshi Shah
PublisherPragna Prakashan Mandir
Publication Year1975
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy