SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ - ત્રિભુવનદીપક પ્રબંધ एक श्री वीरमूलत्वात् सौहृदस्योचितैरपि । सापन्य धारित तेन पृथग्गच्छीय साधुभिः ।। ८९-६ ॥ પ્રવચન નગરી પાડી સેલ, વાઘિયા મુનિવર માહિ કુમેલ, ૩૦૦ ० ० О व्ययमानाः कुपात्रेषु धनलक्षा यशोऽर्थिनः । आपन्न धार्मिकायोक्ता आविः कुर्वन्ति निःस्वताम् ॥ १०३-६ ॥ परमेष्ठि महामन्त्रस्मृत्यरोचकिनश्चिरम् । क्षुद्रमन्त्रान् पठन्त्येके ... ક્રીતિ કાજિ વેવઇ સયસહ સહસ, દૃસ્થિત દ્વેષી ખેાલઇ વિસ, ૩૦૩ મહામ ત્રનઉ નહીં વીસાસ, ક્ષુદ્રમંત્ર ઉપરિ અભ્યાસ, ० ० ० ૧૬૭ ० उदूढां तरुजीं कुलया तृणीयन्तः सधर्मिणीम् । विटकोटिनिघृष्टायां रज्यन्ति पणयोषिति ॥ १११-६ ॥ કુલી છાંડી બારિ માઁ. ૩૦૪ ० इय' वीरकुले जाता स्वयं वीरवताश्रया । वुवर्षति वर वीरमेव क्लीवेषु रोषिणी ॥ १६८-६ ॥ સૂરહ કુલ તે ઊપની, આપણિ સૂરી કન્ત; સૂરા વિષ્ણુ વર નવિ વરઇ, એહ જિતેહ પઇ(૫)ન. ૩૧૨ ० ० ० प्रिये युवां किं नु विधास्यध्वे यास्यामः समरे वयम् ॥ ५०-६ ॥ ते प्रचतुः प्रिय प्रश्नप्रयासोऽयं वृथा तव । त्वां विनाssवा क्वचिन्न स्वः स्वो वा सद्यो त्रियावहे ॥ ५१-६ ॥ ખેલાવી તસ્ડિ રહિયા ભલર્જી, કટક જઈ આવઉ" જેતલŪ; તે । પભણુĚ અમ્હિ હિય ન રહઉ, ત' શ્રૃતિ જ(ઈ)તમ્હ સાથિ વહેંઉં ૩૪૨ ० ०
SR No.011597
Book TitleMahakavi Jayshekharsuri Part 02
Original Sutra AuthorN/A
AuthorMokshgunashreeji
PublisherArya Jay Kalyan Kendra
Publication Year1991
Total Pages531
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy