SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ त्रिभुवनही प्रम ૧૬૩ एकां प्राप्यापरी संध्यां व्रजन् अस्यति भास्करः । एकां मुश्त्वापरां प्राप्तो द्वितीया क्षीयते शशी ।। ६१-५ ॥ એકઈ સંધ્યાં ઊગિઉ સૂર, બીજી મિલિ રુલિઉ ભૂર, એકઈ બીજઈ શશિ ગિઉ, બીજી બીજઈ ગિઉ તે યઉ. ૧૮૭ तन्मंत्रिमा विलंविष्ठा विशिष्टान् हितकारिणः । शोभनाध्यवसायाख्यान् पेषयोपजिनेश्वरम् ।। ५-७१ ॥ સુહત! વિષ્ટ શુભાષ્યવસાય, વેગે વલાવિ ભણી જિનરાય. ર૦૧ मंत्र्ययो सज्जयामास जिन प्रति निजान्नरान् । अहं तु ज्ञातनिःशेषवृत्तातस्त्वामुपागमम् ।। ७२-५ ॥ સુહાઇ વિષ્ટ વલાવ્યા જાણ, ધાયઉ તહ કરિવા જાણુ. ૨૦૨ प्रलोभ्य सुखवा मिस्त्वत्पुरीवासिन' जनम् ।। 'निवासविषतीदानी विवेको मुक्तिपत्तनम् ।। ७९-५ ॥ આપણુ પઈ સાથિ હઈ લેક તુમ્હાર લેઉ, सुमनी पाते वेला , भुक्षित पसाप तेल. २०३ मयि जीवति भृत्याणौ किमेव वात ! खिद्यते ! ॥ १८३.५ ॥ મઈ જીવંતઈ બેટડદ, મ પરિસિ અરણઈ બાપ! ૨૦૭ शिरोऽमिमानिनां वज्रघरेणापि न नामितम् । नमत् क्रमयुगे रुष्टस्त्रीभिनिििडतं हठात् ॥ २४८-५ ॥ સીસ પુરદરિ ન નમાઈ, તે લઈ રંક જિમ રમણિ પાઈ. ૨૧૩
SR No.011597
Book TitleMahakavi Jayshekharsuri Part 02
Original Sutra AuthorN/A
AuthorMokshgunashreeji
PublisherArya Jay Kalyan Kendra
Publication Year1991
Total Pages531
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy