SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ સૂયગડાંગ સૂત્ર मूलम् - इह खलु पाईणं वा, पडीणं वा, उदीणं वा, दाहोणं वा, संतेगइया मणुस्सा भवंति अणुपुव्वेणं वेगे लोगं उववन्ना; तंजहा आरिया वेगे; अणारिया वेगे; उच्चागोता वेगे, णियागोया वेगे कायमंता वेगे रहस्समंता वेगे; सुवन्ना वेगे; दुवन्ना वेगे; सुरूवा वेगे; दुरूवा वेगे ! तेंसि च णं मणुयाणं एगे राया भवइ महया हिमवंत मलयमंदर - महिंदसारे, अच्चंत - विसुद्ध - राय कुल - सप्पसूते, निरंतर-रायलक्खण विराइयंगमंगे, बहुजण बहुमाण, पुइए, सव्वगुण-समिद्धे, खत्तिए मुदिए मुद्धाभिसित्ते; माउ-पिउ - सुजाए; दयप्पिए; सीमंकरे सीमंधरे खेमंकरे खेमंधरे, मर्णास्सिदे जणवयपिया, जणवयपुरोहिए, सेउकरे, केकरे, नरपवरे, पुरिसपवरे, पुरीससीहे; पुरिस आसीविसे; पुरीसवर पोडरीए, पुरिसवरगंध हत्थी अड्डे, दित्ते, वित्ते, विच्छिन्न- विउल - भवण - सयणासण जाणवाहणा इष्णे, बहुधण बहु-जातरूव - रतए आओगपओग संपत्ते, विच्छड्डिय-पउरभत्तपाणे, बहु दासीदासगो महिस - गवेलग-प्पभूते- पडिपुण्ण कोस- कोट्ठागारा- उहागारे, बलवं - दुबल्ल - पच्चामित्ते ओहकंटयं नि कंटयं, मलियकंटयं, उद्धियकंटयं, ओहयसत्तू, निहयसत्तू, मलियसत्तू, उद्धियसत्तू, निज्जियसत्तू, पराइयसत्तू, ववगयदुभिक्ख मारि भय विप्पक्के, रायवन्नओ जहा उववाइए जाव पसंतडबडसरं रज्जं पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ उग्गा, उग्गपुत्ता, भोगा, भोगपुत्ता, इक्खागाइ, इक्खागाइपुत्ता, नाया, नायपुत्ता, कोरव्वा, कोरव्वपुत्ता, भट्टा, भट्टपुत्ता, माहणा, माहणपुत्ता, लेच्छई, लेच्छइपुत्ता, पसत्थारो, पसत्थारपुत्ता सेणावई, सेणावइपुत्ता । तेसिच णं एगतीए सड्ढी भवइ कामं तं समणा वा माहणा वा संपहारिसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नतारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एव मायाणह, भयंतारो । जहा मए एस धम्मे सुवक्खाए सुन्नत्ते भवइ, तंजहा-उड्ठं पादतला, अहे केसग्गमत्थया तिरीयं तयपरियंते जीवे एस आयापज्जवे, कसिणे एस जीवे जीवति एस मए णो जीवइ, सरीरे धरमाणे धरइ, विण मि यं नो धरइ, एयंतं जीवियं भवति, आदहणाए परेर्रोह निज्जइ, अगणि झामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति | आसंदी पंचमा पुरिसा गामं पच्चागच्छंति, एवं असंते असं विज्जमाणे जेसि तं असंते असंविज्जमाणे, तेसि तं सुयक्खायं भवति अन्नो भवति जीवो अन्नं सरीरं । तम्हा ते एवं नो विपडिवेदेति ॥९॥ ૧૪૫ અર્થ : ભગવાન મહાવીર કહે છે કે આ મનુષ્યલેાકમાં ચારેય દિશાએમા મનુષ્ય નિવાસ કરતા હાય છે. તેમાં કંઈ આ કુળમાં છે કેાઈ અનાર્ય કુળમાં ઉત્પન્ન થાય છે કેાઈ નીચ કે કેઇ ઊંચ ગાત્ર પ્રાપ્ત કરે છે, કોઈ મેટુ શરીર કે કોઇ નાનું શરીર ધારણ કરે છે. કેાઈ સુંદર રૂપવાળા તેમજ કાઇ કદરૂપા પણ હાય છે. આ મનુષ્ય લેાકમાં કૈાઇ રાજા હાય છે તે રાજા રાજ્યલક્ષણયુકત તેમ સર્જે અંગે સુંદર પણ હાય છે તે લેાકેાને પૂજ્ય પણ હૈય છે. વળી તે પ્રાનું રક્ષણ પણ કરનાર હોય છે. તે માતા-પિતાને સુપુત્ર, યાવાન તેમજ
SR No.011573
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorDungarshi Maharaj
PublisherAnilkant Batukbhai Bharwada
Publication Year
Total Pages271
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy