SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ અઢીદ્વીપમાંના સર્વપર્વતની સંખ્યા. બે શાલ્મલિ વૃક્ષજ પૂર્વવત છે, અને તે ઉપર સુપર્ણકુમારના બે ભવનપતિદેવ વેણુદેવ નામના રહે છે. એ પ્રમાણે ૪ મહાવૃક્ષ છે. ૧૧ ૨પર છે अवतरण:-माई पुरा दीपसुधाना २द्वीपमा सर्वपक्तानी सन्या આ બે ગાથામાં કહેવાય છે– दो गुणहत्तरि पढमे अड लवणे बीअ दीवि तइअद्धे । पिहु पिहु पणसयचाला, इअणरखित्ते सयलगिरिणो॥१२॥२५३॥ तेरहसयसगवन्ना, ते पणमेरूहि विरहिआ सव्वे । उस्सेहपायकंदा, माणुससेलोऽवि एमेव ॥१३॥२५४॥ शार्थ:-- दो गुणहत्तरि-१से गुत्तर पिह पिहु-पृथ५ पृथ५ (नुहा नुहो) पढमे-पडसा द्वीपमा पणसयचाला-पांयसायासीस अड लवणे-सवाणुसमुद्रमा 2418 इअ-मे प्रमाणे बीअदीवि-भीत घातडीबी५i णरखित्ते-२क्षेत्रमा तइअद्धे-त्री द्वीपन समां सयलगिरिगो-सर्व पती तेरहसय-तरसा सव्वे-सर्प, १३५२ पर्वत सगवन्ना-सत्तावन उस्सेह-उत्सेधथी, याथी ते-ते (सर्व पर्वती) पायकंदा-याथामाया ! पणमेरूहि-पाय भे३५र्वत माणुससेलो वि-मानुषोत्त२पर्वत ५५ विरहिआ-२हित एमेव-सेवा प्रार। छ સંસ્કૃત અનુવાદ, द्वे शते एकोनसप्ततिः प्रथमे, अष्टौ लवणे द्वितीयद्वीपे तृतीयद्वीपार्थे । पृथक् पृथक् पंचशतानि चत्वारिंशदधिकानि च नरक्षेत्रे सकलगिरयः ॥१२॥ त्रयोदशशतानि सप्तपंचाशदधिकानि ते पंचमेरुभिर्विरहिताः सर्वे । उत्सेधपादकन्दा मानुषर्शलोऽप्येवमेव ॥ १३ ॥ २५४ ॥ गाथार्थः-पड़ता द्वीपमा २६८ पर्वतो छ, समुद्रमा ८ पर्वतो छ,
SR No.011562
Book TitleLaghu Kshetra Samasa athwa Jain Bhugol
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Pratapvijay, Dharmvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1931
Total Pages669
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy