SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 3४२ શ્રી લધુક્ષેત્રસમાસ વિસ્તરાર્થ સહિત, अवतरणः-पूर्व थायाम सा ५६ अन्त२५९५२॥d vlod by ગૌતમીપઆદિ દીપિ આ લવણસમુદ્રમાં છે તે આ બે ગાથાઓમાં કહેવાય છેपच्छिमदिसि सुत्थिअ लवणसामिणो गोअमुत्ति इगुदीवो । उभओवि जंबुलावण दु दु रविदीवा य तसिं च ॥२६॥२२०॥ जगइपरुप्परअंतरि, तहवित्थर बारजोअणसहस्सा । एमेव य पुव्वदिसिं, चंदचउकस्स चउदीवा ॥२७॥२२१॥ शार्थ:पच्छिमदिमि-पश्विमहिशाय उभओवि-मन्ने थे ५५५ सुत्थिअ-सुस्थित नामना जंबुलावण-महीपना अने सवलवणसामिणो-सव समुद्रना अधिपतिना સમુદ્રના गोअनुत्ति-गौतम का नामना दुदु रवि दीवा- सूर्य दी। गु दीवा-मेडी५ 2 तसिं च-मन तडीपानु । जगइ (अंतरि)-तीथी अन्तर परुप्पर अंतरि-- ५२२५२ अन्तर तह वित्थर-तथा विस्तार बारजोअणसहस्सा- २ योन एमेव य-वजी प्रमाणित पुवदिमि-पूर्व दिशामा चंदच उकस्म-यार यंदना चरदीवा-यावी સંસ્કૃત અનુવાદ. पश्चिमदिशि सुस्थितलवणस्वामिनो गौतमेत्येको द्वीपः। उभयतोऽपि जाम्बुलावणयो? द्वे द्वीपे च तेपां च ॥२६ ॥ २२० ॥ जगतीपरस्परान्तरं तथा विस्तारो द्वादशयोजनमहस्राणि । एवमेव च पूर्वदिशि चन्द्रचतुष्कस्य चत्वारो द्वीपाः ॥२७ ॥२२१ ॥ गाथार्थ:---पश्चिमहिशामा सवा समुद्रना अघिपनि सुस्थितनामना हेपन। શતિમત્રી નામને એક ડીપ છે, અને તે ગૌતમીપની બે બાજુએ જબાદીપના બે સૂર્યના બે દીપ અને લવણસમુદ્રના બે સૂર્યના [ચાર સૂર્યમાંથી બે સૂર્યના]. બે દ્વીપ છે, તથા તે પચે દીપનું જગતીથી અન્તર અને દ્વીપનું પરસ્પર
SR No.011562
Book TitleLaghu Kshetra Samasa athwa Jain Bhugol
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Pratapvijay, Dharmvijay
PublisherMuktikamal Jain Mohan Mala
Publication Year1931
Total Pages669
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy