SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ૩૮૨ (१४) रुचिरचमरमाला श्वेतरम्यातपत्र - त्रितयमनुपमोऽय दुन्दुभीना निनादः । विविधकुसुमवृष्टिश्चैत्यवृक्षः सुगन्धो मणिनिकरविनियंत्कान्तिसिंहासन च ॥१४॥ प्रसृतवहुलतेजःपिण्डभामण्डलश्रीः __ श्रवणपरमसौख्यादायिदिव्यध्वनिश्च । इति जिनवर | वीक्ष्य प्रातिहार्यश्रिय ते न भवति भुवनालङ्कार ! कस्य प्रमोदः ॥१५॥ युग्मम् । (१५) रत्नानि रोहणगिरेः कनकानि मेरो - रूप्यानि च प्रवररूप्यगिरेगेंहीत्वा । सालत्रय प्रवरत्नमय तु यस्यां देबस्तवेश ! रचित निचितं महोभिः ॥१०॥ यस्यां नवोपरि परिस्फुटचन्द्रकान्त - चन्द्रेशचन्द्र करशुभ्रमदभ्रमूत्ति । छत्रत्रय प्रवरमौक्तिकरत्नराजि - विभ्राजि राजति तवोज्ज्वलकीर्तितुल्यम् ॥१०॥ तापप्रचारशमनः सुमनोनिषेव्यः पादपवित्रितधरो नृसुरप्रमोदी । स्कन्धश्रिया प्रवरयाऽतिविराजमान - श्चैन्यनुमस्त्वमिव देव ! विभाति यस्याम् ॥११॥ 1 मन्त्राधिराजचिन्तामणिः जैनस्तोत्रसदोहः -तस्य द्वितीयो विभागः तत्र श्रीभुवनमुन्दरसूरिप्रणीत श्रीकुल्पाकतीर्थालङ्कारश्रीऋषभजिन स्तवनम् - पृष्ठ – १६०
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy