SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ૨૪પ तथा ईतिर्धान्याधुपद्रनकारी प्रचुरो मूषिकादिप्राणिगणो न स्यादिति षष्ठः ॥ तथा मारिरीत्पातिक सर्वगत मरण न स्यादिति सप्तमः ॥ तथा अतिवृष्टिनिरन्तरं वर्षण न स्यादित्यष्टमः ॥ तथा अवृष्टिः सर्वथा वृष्टयभावो न स्यादिति नवमः । दुर्भिक्ष भिक्षाणामभावो न स्यादिति दशमः ॥ तथा स्वराष्ट्रात् परराष्ट्राच्च भय न स्यादित्येकादशः ।। एवमेकादश अतिशयाः कर्मणां ज्ञानावरणीयादीना चतुर्णा घातात् क्षयात् जायत्ते इति ॥६०॥ देवकृतानतिशयानाह - खे धर्मचक्रं चमराः सपाद - पीढ मृगेन्द्रासनमुज्ज्वल च । छत्रत्रय रत्नमय ध्वजोऽहि - न्यासे च चामीकरपङ्कजानि ॥६१।। वप्रत्रय चारु चतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । मानतिर्दुन्दभिनाद उच्चकै - __ तोऽनूकूलः शकुनाः प्रदक्षिणाः ।।६२।। गन्धाम्वुवर्ष वहुवर्णपुष्प - वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधाऽमय॑निकायकोटि - जघन्यभावादपि पार्वदेशे ॥६३।। ऋतूनामिमिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्देव्या चतुस्विंशच्च मीलिताः ॥६४॥ खे आकाशे धर्मप्रकाशक चक्र धर्मचक्र भवतीति देवकृतः प्रथमोऽतिशयः । तथा खे चमरा इति द्वितीयः ।
SR No.011516
Book TitleDevadhidev Bhagwan Mahavir
Original Sutra AuthorN/A
AuthorTattvanandvijay
PublisherArhadvatsalya Prakashan
Publication Year1974
Total Pages439
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy