SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ अध्ययन चोवीशर्मु. _ [३७७] वरपडह-मेरि-झल्लरि-संख-सयसहस्सिएहि तुरेहिं गगणतले धरणितले, तुरियणिणाओ परमरम्मो। १० ततवितयं घणसुसिरं आउजं चउविहं बहुविहीयं वायंति तत्थ देवा बहहिं आणगसएहिं ११ [१०१६] तेणं कालेणं, तेणं समएणं, जे से हेमंताणं पढमे मासे पढने पक्खे मग्गसिरबहुले, तस्सणं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्थुत्तराणक्खत्तेणं जोगोवगतेणं पाईणगामिणीए छायाए वियचाए पोरिसीए छटेणं भत्तेणं अपाणएणं एगसाडग मायाए चंदप्पहाए सिवियाए सहस्सवाहिणीए सदेवमणुयासुरापरिसाए समन्निज्जमाणे समन्निज्जमाणे उत्तरखत्तियकुंड पुरसणिवेसस्स मझमझेणं णिगच्छिता जेणेव णायसंडे उज्झाणे तेणेव उवागच्छइ, उवागच्छित्ता ईसिरयाणप्पमाणं अच्छोप्पणं भूमिभागेणं सणियं सणियं चंदप्पमं सिवियं पडह भेरीने झालर शेखाटिक लाख वाजियां वाजां गगनतळ धरणितळमां, अवाज पसर्या अति झाझा. तत वितत धन शुपिर ए, चारे जातितणा बहु वाजा नाटक साथे देवो, वजाडवा वलगिया झाझा ११ [१०१६] ते काले ते समये शीयाळाना प्रथममासे प्रथमपक्षे मागसर बदि १०ना सुन व्रतनामना दिने विजयमुहुर्ते उत्तराफाल्गुनी नक्षत्रनो योग आवतां पूर्वमा छाया वळतां छल्लां पहोरमां पाणी वगरना वे अपवासे एक पोतनुं वस्त्र धारी सहस्रवासीनी चंद्रप्रभा नामनी शिविका उपर चडी देव मनुष्य तथा अनुरोनी पर्पदाओ साथै चालता चालता भत्रियकुंडपुर संनिवेशना मध्यमां थइने ज्यां ज्ञातवंड नामे उद्यान हतुं त्यां भगवान आल्या, आवीन धीमे धीमे भूमिथी एक हाय दंची शिवि
SR No.011502
Book TitleAng 01 Ang 01 Acharang Sutra
Original Sutra AuthorN/A
AuthorRavjibhai Devraj
PublisherRavjibhai Devraj
Publication Year1906
Total Pages435
LanguagePrakrit, Gujarati
ClassificationBook_Gujarati, Agam, Canon, & Conduct
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy