SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ YOGABINDU ४१९ २६० 68 भोगिनोऽस्य स दूरेण 7 श्रान्ति प्रवृत्ति-वन्यास्तु ११६ १११ १०९ २०७ १९५ ४२३ २२९ - ११० 118 पुष्पोऽविकृतात्मेव 31 पुर्पश्च वलिना चैव 30 पूजनं चास्य विज्ञेयं 30 पूर्वमेवा तु तन्नार 54 प्रकृतरायतश्चैव 51 प्रकृतेमंदयोगेन 90 प्रकृतेर्वानुगुण्येन 112 प्रकृष्टपुण्य सामथ्यात् 90 प्रकानाथदनुटानाद 105 प्रतिक्रमणमध्ये 9 प्रत्यक्षेगानुमानेन 21 प्रदीर्घभवसद्भावान् 15 प्रहारमात्रं च वयो 63 प्रतिरपि चेतेषां 3 प्रस्तावे मितभाषित्वम् 105 प्रोल्लसद्भायरोमाञ्च ३४७ ४०० ३८६ १८९ ४८ ५२३ २४६ १२८ २१६ 112 मण्डकभस्मन्यायेन 59 मलिनस्य यथात्यन्तं 13 मलिनस्य यथा हैनो 37 महामोहाभिभूतानाम् 30 माता पिता कलाचार्य 79 माध्यस्थ्यमवलन्य 35 मासोपवासमित्याहुर 101 मिथ्याचारपरित्याग 49 मिथ्याविरल्यापं तु 136 मुक्तस्येव तथाभाव 134 मुक्तांशत्वे विकारित्वम् 56 मुकाविच्छापि यच् । 27 मुक्तिमार्गपरं युत्तया 89 मुक्तौ दृडानुरागश्च 79 मुक्तो बुद्धोऽर्हन वापि 20 मुक्त्वाऽतो वादसंघट्टम् 10 मुख्यतत्त्वानुवैधेन 10 मुख्य तु तत्र नेवासो 102 मुनीन्द्रः शस्यते तेन 108 मूलं च योग्यता ह्यस्य 106 मैत्रीप्रमोदकारुण्य 4 मोक्षहेतुत्वमेवास्य 3 मोक्षहेतुर्यतो योगो 75 मोहान्धकारगहने 64 फलद्रुमघट्यो २४८ ३०२ ६९ १८६ ४५८ २९ 127 पन्धाच भय सिद्धिः 11. युद्धपत्यासितस्यैव 125 योधमाऽये तत्त्वे 17 ब्रह्मचर्यग तपमा ३८८ २९१ १७८ . .. 74 भबंधाप्यात्मनो एत्माद् 47 मवाभिमन्दिदोषागां 24 गाभिनन्दिनः प्रारम् 24 मवाभिनन्दिनी लोक 40 मवाभिवतामविन 106 भावनादिया यामाद 91 भापदिनोऽवयं 123 माय: दिर एवायम् 53 मिमन्यरत गन् प्रायो ' 70 भिसा ४०५ १६२ १८२ ર૭૩ 59 यः श्राद्धो मन्यते मान्यान् 43 यतो विशिष्टः काय 126 वयोमयभावत्वे 72 यत् सन्यग्दर्शनं चोधि 102 च्या प्रतिज्ञमत्येह 133 ययेह पुरुषास्ते 112 ज्योदितायाः सानण्या: 135 यदा नार्यान्तरं तत्त्वं 50 शशि २८२ १९.
SR No.011123
Book TitleYogabindu
Original Sutra AuthorHaribhadrasuri
AuthorK K Dixit
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages163
LanguageSanskrit, English
ClassificationBook_English
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy