SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकव्यवहारः. अत्रोद्देशकः । दृष्टया यूथस्य पादो मूले च द्वे शैलसानौ निविष्टे । 'उष्ट्रास्त्रिन्नाः पञ्च नद्यास्तु तीरे किं तस्य स्यादुष्ट्रकस्य प्रमाणम् ।। ३४ ।। श्रुत्वा वर्षाभ्रमाला पटपटुखं शैलशृङ्गारुरङ्ग नाट्यं चक्रे प्रमोदप्रमुदितशिखिनां षोडशांशोऽष्टमश्च । त्र्यंशः शेषस्य षष्ठो वखकुलवने पन मलानि तस्थुः पुन्नाग पख दृष्टा भण गणक गणं बर्हिणां सङ्गणय्य ।। ३५ ।। चरति कमलषण्डे सारसानां चतुर्थो नवमरणभाग सप्त मूलानि चाद्री । विकचवकलमध्ये सप्तनिप्राष्टमानाः कति कथय स त्वं पक्षिणो दक्ष साक्षात् ॥ ३६ ॥ न भागः कपिवृन्दस्य त्रीणि मूलानि पर्वत । चत्वारिंशद्वने दृष्टा वानरास्तद्रणः कियान ॥ ३७ ॥ ५ कलकण्ठानामधं सहकारतरोः प्रफुल्लशाखायाम् । तिलकेऽष्टादश तस्थुनी मुलं कथय पिकनिकरेंम ॥ ३८ ॥ हंसकुलस्य दलं वकुले स्थान पश्च पदानि तमालकुजाग्रे । Brends हस्ति. * Breads नागाः 51 * Bds किं स्याने कृगणां प्रमाणम् ।
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy