SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कलासवर्णव्यवहारः. कोऽप्यशस्वार्धषड्भागपञ्चमाष्टमसप्तमैः । विहीनो 'जायते षष्ठस्स कोऽशो गणितार्थवित् ॥ १३४ ।। शेषेष्टस्थानाव्यक्तभागानयनसूत्रम्• लब्धात्कल्पितभागास्तवर्णितैफक्तराशिभिर्भक्ताः । रूपात्प्टथगपनीतारखेष्टपदेप्वविदितांशास्स्युः ॥ १३५ ॥ इति भागापवाहजातिः । भागानुबन्धभागापवाहनात्योस्सर्वाव्यक्तभागानयनसूत्रम्-- त्यक्त्वैकं स्वेष्टांशान् प्रकल्पयंदविदितंषु सर्वेषु । ऐतैस्तं पुनशं प्रागुक्तैरानयेत्सूत्रैः ।। १३६ ॥ अत्रांद्देशकः । कश्चिदंशोंशकैः कैश्चित्पश्चभिम्स्वैर्यतो दलम् । वियुक्ती वा भवेत्पादस्तानंशान् कथय प्रिय ॥ १३७ ॥ मागमातृजाती सूत्रम् - भागादिमजातीनां स्वस्वविधिर्भागमातृजाती स्यात् । सा षड्रिंशतिभेदा रूपं छदो-च्छिदा राशः ॥ १३८ । अत्रोद्देशकः । यंशः पादोऽर्धा पञ्चमषष्ठस्त्रिपादह मेकम् । पश्चार्धहतं रूपं सषष्ठमेकं सपञ्चमं रूपम ॥ १३९ ॥ खीयतृतीययुग्दलमतो निजषष्ठयुतो द्विसप्तमो हीननवशिमेकमपनीतदशांशकरूपमष्टमः । 'P, K And B नयुति: for जायते.
SR No.011112
Book TitleGanitasara Sangraha of Mahavira
Original Sutra AuthorN/A
AuthorRangacharya
PublisherRangacharya
Publication Year1912
Total Pages531
LanguageEnglish
ClassificationBook_English
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy